________________
1
तौ पापात्मनोक्षाणी प्राणेभ्योऽपि प्रियौ मम । मामनापृच्छय नयता नीनों केनेदृशीं दशाम् ||३३४ ॥ श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम् । खेदं श्रेष्ठयपि सोदर्यविपदीवासदद् भृशम् ॥ ३३५ ॥ तौ वृषावप्यनशनं कर्तुकामौ विवेकिनौ । न मनाग्जनतुरपि श्रेष्ठिदत्ते तृणाम्भसी ॥ ३३६ ॥ ततश्चाढोकच्छ्रेटी स्थालमाढ्यान्नपूरितम् । संभावयामासतुस्तद् दुशापि हि ॥ ३३७ ॥ भावं ज्ञात्वा तयोर्भक्त प्रत्याख्यानमदत्त सः । तावपि प्रतिषेदाते साभिलाषौ समाहितौ ॥ ३३८ ॥ तो कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोघर्यश्च भवस्थितिम् ॥ ३३९ ॥ शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम् । समाधिना मृतौ नागकुमारेषु बभूवतुः ॥ ३४० ॥ अथ कंबलायलाववधेस्तावपश्यताम् । क्रियमाणं सुदादेन स्वामिनस्तमुपद्रवम् ॥ ३४१ ॥ कृतमन्येन कृत्येन कृत्यमेतद्यदर्हतः । उपसर्ग निषेधावी ध्यात्वैवं तावुपेयतुः ॥ ३४२ ॥ एकः प्रववृते योद्धुं सुदादेनाहिना सह । द्वितीयः पाणिनोत्पाट्य निन्ये नावं नदीतटे ॥ ३४३ ॥ महर्द्धिकोऽपि सुदाढ आयुःप्रान्ते गलद्बलः । ताभ्यां नृतनदेवत्ववैभवाभ्यामजीयत ॥ ३४४ ॥ वासुः प्रययौ तौ च नागकुमारकौ । नत्वा प्रभौ ववृषतुः पुष्पगन्धोदके मुदा ।। ३४२ ।। नया इवापदोमुया उत्तीर्णास्त्वत्प्रभावतः । इति ब्रुवाणा नौलोका भक्त्या वीरं ववन्दिर || ३४६ ॥ प्रभुं नत्वेन तर्पा उत्तीर्य च प्रभुः । यथावदैर्या पथिक प्रतिक्रम्यान्यनोऽचलत् ॥ ३४७ ॥
तृतीयः सर्गः
॥ ६८ ॥