SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तथैव प्रत्यहं चक्रे साभीरी प्रीतमानसा । तां *वेषवारदानेन सचक्रे साधुदास्यपि ॥ ३१० ॥ द्वयोः प्रववृते स्नेहः स्वस्रोरिव तयोहार । असीर्गाः सबने ताषा विवाभवदन्यदा ।। ३११ ॥ निमन्त्रितौ तयोद्वारे श्रेष्ठिनावेवमूचतुः । आवामक्षणिक भद्रे ! नागन्तुं तत्र शक्नुवः ॥ ३१२ ॥ यत्तु वस्तु विवाहार्थं तद् गृहाणास्मदालयात् । इत्युक्त्वा ददतुर्वस्त्रधान्यालंकरणादिकम् ॥ ३१३ ॥ तत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजन गोपानामेकं शृंगारकारणम् ॥ ३१४ ॥ गोपाः प्रीता रूपवन्तौ द्वावृक्षाणौ त्रिहायणी । नाना कंबलावल श्रेष्ठयर्थमुपनिन्यिरे ।। ३१५ ॥ श्रेष्टिनोऽनादानस्याप्युक्षाणौ ते बलादपि । द्वारे बद्धवा ययुगपा गोपानां स्नेह ईदृशः ।। ३१६ ।। अथ दध्यौ जिनदासो मुच्येते यथम् वृषौ । हलादौ योजयिष्येते तदा हि प्राकृतैर्नरैः ॥ ३१७ ॥ इह चानुपकारित्वाद् दुष्पालौ किं करोमि हा । कीदृशे पातितोऽस्म्येष मूखः स्नेदेन संकटे ॥ ३१८ ॥ इति ध्यात्वा कृपापूर्णः श्रेष्ठी तावपुषद् वृषौ । तृणादिना प्रासुकेन पयसा गलितेन च ॥ ३१९ ॥ श्रेष्ठष्टम्यां चतुर्दश्यामुपवास्यात्तपौषधः । अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः ॥ ३२० ॥ जज्ञाते भद्रकौ तौ च धर्माकर्ण नतोऽन्वहम् । श्रेष्ठी यवाहि नाभुंक्त नाभुञ्जातां तत्र तौ ।। ३२१ ॥ टि. - * वस्त्रादिदानेन || १ बर्तते ॥ २ खस्ने' D, I, M ॥ ८२ तृतीयः सर्ग: | ।। ६६ ।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy