________________
annamrinar
दिष्ट्यष गोचरे दृष्ट्यो वैरं स्वं साधयाम्यहम् । वरं हि ऋणवत्पुंसां जन्मान्तरशतानुगम् ॥ २९८॥ आसन्नमप्यवसानं मम खदाय नाधुना । प्राग्वरसाधनादय कृतार्थीकृतजन्मनः ।। २०१॥ एवं विचिन्त्य सामर्षः सुदाढो विकटेक्षणः। एत्योपवीरं व्योमस्थश्चके किलकिलारवम् ॥ ३० ॥ अरे रे ! कुत्र यासीति विब्रुवन विचकार सः। संवर्तकमहावातं संवर्तानिलभीषणम् ॥ ३०१॥ निपतुस्तरवस्तंन पर्वताश्च चकम्पिरे । गांगमुच्छलति स्मोच्चैर्जलमभ्रंलिहोर्मिकम् ॥ ३०२॥ सा च गांगेस्तरंगोंः समुत्पातिनिपातिभिः । उदच्यते न्यच्यते स्म द्विरदोपात्तरूपवत् ॥ ३०॥ निर्भग्नः कृपकस्तम्भः शीर्णः सितपटोऽपि च । आत्मेय नावो मूढोऽभूत् कर्णधारो भयातुरः ॥ ३०४॥ आरभे देवताः स्मर्तु मर्तुकामः समाकुलः । यमजिह्वाग्रवर्तीव नौवर्ती सकलो जनः ।। ३०६ ॥ इतश्च मथुरापुर्या जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता ॥ ३०६ ॥ प्रत्याख्यातां धार्मिको तोचतपदपरिग्रहम । दध्यादिक चिक्रियतुश्चाभीरीपार्श्वतोऽन्वहम् ॥ ३०७॥ आमीरी काचिदन्येद्यरानिन्ये प्रवरं दधि । क्रीत्वा च साधुदासी ति तामुवाच प्रसन्नवाक।। ३०८॥ त्वया नान्यन्न नेतन्यं दुग्धदध्यादिकं निजम् । अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् ॥३०९ ॥
१ "चरो दृष्ट्याः स्वं वैरं
॥ २ च 1 || ३ तरित्युवाच C । तामित्युवाच
||
॥३५॥