________________
नथाप्यविचलं ने तं वीक्ष्य विश्राम भाजिनः । यष्टिभिर्घट्टयामासुर्निकटीभूय तत्तनुम् ॥ २७३ ॥ आख्यञ्जनानां तद्गोपास्ततस्तत्रागमञ्जनाः । क्वन्दिरे महावीरममहंश्च महोरगम् ॥ २७४ ॥ घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नार्ग हैयंगवीने नाम्रक्षयन् पस्पृशुश्च तम् ॥ २७५ ॥ आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिर *तितउप्रायमहस्तस्य कलेवरम् ॥२७६ ॥ मत्कर्मणां कियदेतदित्यात्मानं निगोगन ! वेदनामधिसेहे तो दुस्साहां मोहिपुंगवः ॥ २७७ ।। वरायो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदंगं न मनागपि महोरगः ।। २७८ ।। सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ने पंचतां प्राप्य सहस्रारदिवं ययौ ॥ २७ ॥ एवं कौशिकनागायोपकृत्य निरगादनात् । प्राप चोत्तरचावालसन्निधेशं जगद्गुरुः ॥२८॥ पक्षान्ने पारणार्थं च भ्रमन गोचरचर्यया । गृहिणो नागसेनस्य सदने प्रययौ प्रभुः ॥ २८१ ।। तत्राहनि द्वादशाब्दया गृहिणस्तस्य नन्दनः । अचिन्तितस्तदाऽभ्यागार्षदोऽनभ्रवृष्टिवत् ॥ २८॥ उत्सवो नागमनेन तेनाकारि स्ववेश्मनि । भोजितः स्वजनोऽशेषः स्वाम्यायातश्च वीक्षितः ॥ २८३ ॥ दुरात्स्वामिनमालोक्य प्रमोदमधिकं वहन् । नागसेनोऽपि पयसा भक्तिमान् प्रत्यलाभयत् ॥ २८४ ॥ तत्रामरैरहो दानं सुदानमिति भाषिभिः । वसुधाराप्रभृतीनि पंच दिव्यानि चक्रिरे ॥ २८५ ॥ टि.- *'चाळणी' इति गुर्जर
दा