________________
अerest ग्रामजनोऽपृच्छत्तचेष्टितं च ताम् । सोच को नामापि ही पापकारिणः ॥ २११ ॥ यदसावात्मनः स्वत्रा समं वैषयिकं सुखम् । भुंक्ते त्रिकर्मचंडालो न मामिच्छति जातुचित् ॥ २१२ ॥ एवं श्रुत्वा कलकलं कुर्वाणा ग्रामवासिनः । ययुर्निज निजं गेहमच्छन्दकविगर्हिणः ॥ २१३ ॥
5 सर्वत्र पाप पापेति भत्र्त्स्यमानः स भिक्षुकः । भिक्षामध्याप न कापि धिक् प्रतिष्ठाच्युतं नरम् || २१४ ॥ hari fara ear नत्वा दीनो जगाद सः । भगवन्नन्यतो याहि पूज्यः सर्वत्र पूज्यते ॥ २१५ ॥ अत्रैवाच्यऽस्मि नान्यत्र नामापि ज्ञायते मम । स्वदयमेव शौर्य हि गोमायोर्न पुनर्बहिः ॥ २१६ ॥ अजानता दुर्विनयो यो मयाञ्कारि नाथ ! ते । संप्राप्तं तत्फलं संप्रत्यनुकम्पस्व मामतः ॥ २१७ ॥ अप्रीतिमत्परीहाराभिग्रही भगवानथ । चचालोत्तरचावालं सन्निवेशं प्रति प्रभुः ॥ २९८ ॥ दक्षिणश्चोत्तरश्चेति चावालौ द्वौ तदन्तरे । सुवर्णवालुका रूप्यवालुका चेति निम्नगे ॥ २१९ ॥ दक्षिणादुत्तरे यानश्चावालेऽथालगत्प्रभोः । कंटके देवदृष्यार्थं सुवर्णवालुकात ॥ २२० ॥ किश्चिद्गत्वा प्रभुर्माभूष्टमस्थंडिले यदः । इति तद्वीक्ष्य वस्त्रार्थं गन्तुं प्रववृते ततः ॥ २२१ ॥ पृष्ठलग्नस्त्रयोदशमास्यन्ते ब्राह्मणस्तु सः । तद्वस्त्रार्थमुपादाय वन्दित्वा च प्रभुं ययौ ॥
२२२ ॥
१ मां तत्तः f ||
तृतीयः
सर्गः
||१८||