________________
पश्चानिजौकसः प्राच्यां दिशि शिनुमहीरुहः । हस्तमात्रमधः क्षिप्तमस्ति गत्वा गृहाण सत् ॥ १९८ ॥ उत्कौतुकृता लोकरिघोषस्तदालय । भाजनं तत्तथाख्यानं गृहीत्या पुनराययौ ॥ १९९ ॥ ग्राम्यानुत्तुमुलान् भूयः सिद्धार्थः प्रोचिवानिति । भूयोऽपि श्रूयतामिन्द्रशमत्यत्रास्ति किं गृही॥ २००॥ अस्तीत्यभिदधे लोक इन्द्रशर्माप्युपस्थितः। आज्ञापयायमस्मीति वदन प्राञ्जलिरग्रतः ।। २०१॥ सिद्धार्थोऽभिदधे भद्र नष्टः किं ने पुरा *हुड्डः ? । एवमेतदित्याचदिन्द्रशर्मा सविस्मयः ।। २०२॥ सिद्धार्थः स्माह हत्वा स भक्षितो भिक्षुणामुना । पदर्या दक्षिणे पार्श्वेऽवकरेऽस्थीनि नस्य तु ॥ २० ॥ लोकाश्च कौतुकाद्गत्वा तदस्थीनि व्यलोकयन् । सन्तीत्यभिधानास्तु भूयस्तत्र समाययुः ॥ २०४॥ सिद्धार्थः पुनरप्यूचे नृतीयमपि चेष्टितम् । अस्यास्ति तदस्तु परं कथयिष्यामि न ह्यहम् ॥ २० ॥ आख्याहि सर्वथा तन्नः प्रसीदेति पुनः पुनः । ग्राम्यास्तमब्रुवन रम्या स्यादर्थकथिता कथा ॥ २०६ ॥ अथाभाषिष्ट सिद्धार्थो नाख्यास्यामि तथाप्यहम् । कौतृहलं चेत्तद्भार्या गत्वा पृच्छत तद्गृहे ॥ २०७॥ तद्वेश्मनि ययौ लोकः स्वभार्या तेन तहिने । कुहितामर्षवत्येवं साम्रदृक् चिन्तयन्त्यभूत् ।। २०८ ॥ सुष्टु जातं यदेतस्य करांगुल्यो निकर्तिताः । न्यक्कृतश्चाखिलैलोकैलोकः संप्रत्युपैति चत् ॥ २०९ ।। अस्य दुश्चरितं सर्वं तदा प्रकटयाम्यहम् । यथैष लभते पापो मत्कुटन भवं फलम् ।। २१० ॥ टी.- शि :-'सरसावो' इति गुर्जरभाषायाम । * अजः ।
॥१७॥