SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ NAVAMILY PALAMJ--------- तदा च सिद्धार्थसुरः स्वकार्यव्यग्रमानसः । स्वामिसान्निध्यविषयमस्माषर्षीच्छऋशासनम् ॥ १३५ ॥ साटोपमेत्य चेत्यूचे शुलपाणे ! सुराधम ! । अमार्थितमार्थक ! भोः ! किमेतद्भवता कृतम् ॥ १३६ ॥ तीर्थकर भगवन्तं सिद्धार्थनृपनन्दनम् । जगत्त्रयस्यापि पूज्यं किं न जानासि दुर्मते !॥ १३७॥ यदि त्वचरितं शक्रः स्वामिभक्तोऽद्य वेत्स्यति । नदा तत्कुलिशधाराक्षोदपात्रीभविष्यसि ॥ १३८ ।। शूलपाणिस्ततो भीत्या पश्चात्तापेन चाकुलः । पुनरक्षमयन्नाथं नान्यदीपयिक तदा ॥ १३९ ।। तं प्रशान्तं च सिद्धार्थः सानुकंपोऽभ्यधादिदम् । अहो तत्वानभिज्ञोऽसि शृणु तत्त्वं यथातथम् ।। १४० ॥ वीतरागे देवबुद्धिगुरुबुद्धिश साधुषु । धर्म जिनोदिते धर्मबुद्धिरित्यात्मसात् कुरु ॥ १४१ ॥ प्राणिवतः परं पीडां मा कार्षीरात्मनीव भोः । निन्देन्हेंश्च सर्वाणि पूर्वदुश्चरितानि च ॥ १४२ ॥ अप्येकदाऽऽचरितस्य हन्त तीव्रस्य कर्मणः । कोटीकोटिगुणं दुःखविपाकं जन्तुरश्नुते ॥ १४३ ॥ शूलपाणिस्तदाकाऽनेकमाणिक्षयं कृतम् । स्मरन्मुहुनिनिन्द स्वं पश्चात्तापाधिवासितः ॥ १४४ ॥ सम्यक्त्वभृद्भवोद्विग्नः सोऽर्चित्वा चरणौ प्रभोः । आगोमलक्षालनाम्भः संगीतमुपचनामे ॥ १४५ ॥ नवीतशब्दमाकर्ण्य ग्राम्या एवमचिन्तयन् । मन्ये व्यापाद्य देवार्य देवः क्रीडति संप्रति ॥ ५४६ ॥ नाथोऽपि चतुरो यामान किश्चिदूनान कदर्धितः । श्रमान्निद्रामधिगतोऽपश्यत् स्वमानमून दश ॥ १४७ ।। १ कोटि । कोटा 1.॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy