________________
AWA-MA-WILYAXYLOAMRAPAL
तद्वाचा व्यन्तरः किश्चिदुपशान्तोऽब्रवीदिति । अमूनि मानुपास्थीनि पुञ्जीकुरुत संप्रति ॥ १० ॥ तस्योपरि कुरुध्वं पायतनं तस्य चान्तरे। ममोक्षरूपानुगतां मूर्ति स्थापयतोचकः ॥११०॥ । एवं कृते प्राणितं वः प्रदास्ये नान्यथा पुनः । तथैव तद्वचस्तेऽपि ग्राम्या विदधुरावृताः ॥ ११ ॥ पूजाकरं शूलपाणेरिन्द्रशर्माणमाख्यया । ग्रामः समादिशत्तस्मै कल्पितानल्पवेतनः॥११२॥ अत्रास्थिसंचयोऽस्तीति ग्रामोऽसावस्थिफालयः । तदाप्रभृति लोकेऽभूद्वर्धमानाभिधोऽपि सन् ॥ ११३॥ श्रान्ताः कार्पटिका रात्री वसन्त्यायतनेऽत्र ये । तद्रात्रावेव तान् हन्ति शलराणिः कृतान्तयत् ॥ ११४ ।। स्थित्वा लोको दिनं ह्यनेन्द्रशर्मा च तवर्चकः । सायं स्वसदन याति तद्वस्तुं नेऽन्न नोभितम् ॥ ११ ॥ इत्युक्त्वा ने पृथगपि स्वामिने घसतिं ददुः । प्रतीयेष न तु स्वामी यक्षौकस्तरक्याचत ॥११६ ॥ अथ ग्राम्यैरनुज्ञातो योधाई व्यन्तरं विवन् । तदायतनैककोणे तस्थौ प्रतिमया प्रभुः॥ १२७॥ सायं कृत्वा धूपवेलामिन्द्रशर्मा तदर्चकः । निःसार्य पथिकान् सर्वान् भगवन्तमदोऽवदत् ॥ ११८ ॥ अयि देवार्य ! निर्याहि त्वमप्यायतमावतः । अयं हि व्यन्तरः रो भावी ते निशि मृत्यवे ॥ ११९ ॥ तस्थौ च स्वामी तूष्णीको व्यन्तरः सोऽप्यचिन्तयत् । अहो मुमूर्षुः कोऽप्येष ममायतनमागमत् ॥ १२० ॥ ग्रामेण वार्यमाणोऽपि मुहुर्मत्पूजकेन च । हप्तः कोऽयमिहावात्सीहर्पमस्य हरामि तत् ॥ १२१ ॥ १ हि C॥ २६ D, I, M ||
TAPAN