SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अतिभाराकर्षणेन मुखेन रुधिरं वमन् । स महोक्षः पपातोय तेजवाजीव सात्विकः ॥ ८४ ॥ संभाष्य च वणिग्ग्राम्यानुवाच वृषसाक्षिकम् । पाल्योऽयं वृषभो न्यासीकृतजीवितवन्मम ॥ ८५ ॥ वृषस्य तृणपानीयनिमिचं व धर्म टु । प्राणामामपंचांगाल स्वामिघमायं खलु ॥ ८६ ॥ ततो वणिक् स्वयमपि चारिपानीयांकनात् । *प्रियाकृत्य महोक्षाय सास्र परतो गयौ ॥ ८७ ॥ धनमादाय ते ग्राम्यास्तृणवार्यादिना वृषम् । प्रतिचकुर्न तं पापाः कुवैद्या इव रोगिणम् ॥ ८८ ॥ संजातहृदयत्रोटः क्षुत्पिपासाकदर्शितः । चर्मकीकसमात्रांगः स गौरवमचिन्तयत् ॥ ८५ ॥ अहो ! निष्करुणो ग्रामः पापिष्ठो निष्ठुराशयः । चांडालनिर्विशेषोऽयमशेषोऽप्यतिवञ्चकः ॥ ९० ॥ दूरे स्वयं करुणया दीनस्य मम पालनम् । मत्स्वामिदत्तमप्येभिर्जग्धं चार्यादिवेतनम् ॥ ९१ ॥ क्रुद्धोऽकामनिर्जरावान् स गौर्मृत्योदपद्यत । व्यन्तरः शूलपाण्याख्यो ग्रामेऽचैव पुरोवने ॥ ९२ ॥ सोऽथाज्ञासीद्विगेन पूर्वजन्मकथां निजाम्। ददर्श गोवपुस्तच ग्रामायास्मै चुकोप च ॥ ९३ ॥ arragiri मासि मारेरिव दैवतम् । मार्यमाणैरमी ग्राम्यैरभूवन्नस्थिसंचयाः ॥ ९४ ॥ अपृच्छंश्वातुरा ग्राम्या मुहुज्योतिर्विदादिकान् । चक्रुः शान्त्यै तदाज्ञां च वैद्याज्ञामिव रोगिणः ॥ ९५ ॥ १ संभूष्य J, D, AM || २ पुरावने D पुरातने M || ३ "द्यानामि" D | टि. --- * प्रियं कृत्वा । लतीयः सर्गः ॥४८॥ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy