________________
भ्रान्त्वा तेऽपि वलीवर्दाः पुनरेयुरुपप्रभु । निषद्य तस्थू रोमन्थायमानाः स्वस्थचेतसः ॥ २२ ॥
T
न्वा सोऽप्यागतो गोपो वृषान् दृष्ट्वेत्यचिन्तयत् । प्रभाते नेतुकामेन नूनं गावोऽमुना हृताः ॥ २३ ॥ एवं विचिन्त्य रभसा समुत्पाटय च दामनीम् । प्रभुं हन्तुमधाविष्ट सकोपो गोपपांसनः ॥ २४ ॥ तदा चाचिन्तयच्छ्रः किं स्वामी प्रथमेऽहनि । विदधातीत्यथाऽपश्यत्तं गोपं हन्तुमुद्यतम् ॥ २५ ॥ स्तम्भविश्याथ तं शक्तयेकागजपत् । किं मायुं घेत्सि रे पाप ! सिद्धार्थन्नृप नन्दनम् ॥ २६ ॥ ततः प्रदक्षिणीकृत्य त्रिर्मूर्ध्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनवर्हिषा ॥ २७ ॥ भविष्यति द्वादशाब्दान्युपसर्गपरंपरा । तां निषेधितुमिच्छामि भूत्वाऽहं पारिपार्श्वकः ॥ २८ ॥ * समाधिं पारयित्वेन्द्रं भगवानूचिवानिति । नांपेक्षांचक्रिरेऽर्हन्तः परसाहीयकं कश्चित् ॥ २९ ॥ नैतद् भूतं भवति वा भविष्यति च जातुचित् । यदर्हन्तोऽन्यसाहाय्यावर्जयन्ति हि केवलम् ॥ ३० ॥ केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः । स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ॥ ३१ ॥ बालेन तपसोत्पन्नं व्यन्तरेषु तदामरम् | नाथस्य मातृष्वस्त्रीयं सिद्धार्थ मघवाऽऽदिशत् ॥ ३२ ॥ farartyred यः स्वामिनो मारणान्तिकम् । प्रतिषेध्यः स भवता स्वामिनः पार्श्ववर्तिना ॥ ३३॥
1
१ सुस्थचे C, D ॥ २ "हायिक DD, V॥ ३णात्मकम् D, # ॥ टि. *कायोत्सर्गम् ।
॥४३॥