________________
द्वितीयःस
वर्षत्रिंशति जन्मतोऽथ समतीतायां सहे मासि च।
श्यामायां दशमीतिथौ हिमकरे हस्तोत्तरासु स्थिते ॥ यामेऽहश्चरमे तु षष्ठतपसः साक्षात्त्रिलोक्याः प्रभो। __ शारित्रेण समं तदा समभवज्ज्ञानं मनःपर्ययम् ॥ १९९ ॥
KARNiki
॥ इत्याचार्यश्रीहेमचन्द्रविरचित त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरजन्मप्रव्रज्यावर्णनो नाम
द्वितीयः सर्गः॥
॥४॥