________________
१२.
अभ्युत्तस्थौ जगन्नाथो गौरवेण स्वमातरम् । रत्नसिंहासने चोरासयित्वेत्युवाच च ॥ १३९ ।। दिष्ट्या मातस्त्वमायासीः किमागमनकारणम् ? । आहुतोऽप्यहमायामि सयो युष्माकमाज्ञया ।। १४० ॥ उवाच त्रिशलादेवी सदने नस्त्वमागमः । अस्मत्पुण्यैर्न खल्वल्पैरनल्पोदयकारणम् ।। १४१ ।। भवन्तं वीक्षमाणानां न तृप्तिर्जगतामपि । त्वदर्शनमहायतद्धनानां किमङ्ग नः ॥ १४२ ॥ जानीमश्च सदैवेदमस्माकपनकम्पया ! भवदासविसकोपि गहनासेऽत्र तिष्ठसि ॥ १४३ ॥ अकार्षीर्दुष्करमिदं स्वमनोवृत्तिबाधया । एतावता न तृप्यामो वयं ते विनयालय ! ॥ १४४ ॥ वधूयुक्तं यथाद्य त्वां पश्यामस्त्वं तथा कुरु । राजपुत्रीं यशोदाख्यां समायातां समुद्रह ।। १४५ ॥ उत्कंठितस्ते पितापि त्वद्विवाहोत्सवेक्षणे । कुरुष्व दुष्करमदोऽप्यावयोरुपरोधतः ॥ १४६ ॥ भगवानप्यथो दध्यो किभापतितमय मा साग्रहयमितो माता भवभ्रमणभीरितः॥१४७ गर्भऽपि [संवृताङ्गोऽस्थां मातृदुःखाभिशंकया । स्थास्यामि गृहवासेऽपि तन्मनोवृत्तियाधया ॥ १४८ ॥ कर्म भोगफलं चास्ति मान्यौ च पितरौ मम । एवं विचिन्त्य भगवांस्तन्मने मातृशासनम् ॥ १४९ ॥ गत्वा च त्रिशलादेवी स्वयं सिद्धार्थभूभुजे । विवाहानुमतिं सूनोराचचक्षे प्रमोदभाक् ।। १५० ॥ पुण्येऽहनि महीनाथो जन्मोत्सवसमोत्सवम् । विवाहं कारयामास महावीरयशोदयोः॥१५१॥ १ स्त्रम C. ॥ २ "वृत्त्यबा" 1॥
XXXAMACHARC