________________
ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः॥ ११३ ॥ पातालकल्पे तस्यास्ये जिलया पक्षकाधितम् । पिंगणे शिरतले फेशैर्दावानलायितम् ॥ ११४ ॥ तस्यातिदारुणे यंट्रे अभूतां ऋकचाकृती। जाज्वल्यमाने अङ्गारशकटयाविव लोचने ॥ ११५ ॥ घोणारं, महाघोरे महीधरगुहे इच । भृकुटीभगुरे भीमे महोरग्याविष ध्रुवौ ॥ ११६॥ स व्यरंसीद्वर्धनान्न यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः ॥ ११७॥ एवं च भगवर्य साक्षात्कृत्येन्द्रवर्णितम् । प्रभु नत्वाऽऽत्मरूपेण निजं धाम जगाम सः॥ ११८ ।। पित्रा साग्राष्टवर्षस्यारब्धेश्याध्यापने प्रभोः। सिंहासनं क्षणेनापि कम्पते स्म बिडौजसः ।। ११९॥ अवधिज्ञानतो ज्ञात्वा पित्रोरार्जवमद्भुतम् । आः सर्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थितः ॥ १२० ॥ उपाध्यायासने तस्मिन् वासवेनोपवेशितः। प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥१२१॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छ्रुत्वा लोकेष्वन्द्रमितीरितम् ॥१२२॥ सप्तहस्तोच्छितवपुः कमात्याप च यौवनम् । वनद्विप इव स्वामी लीलागमनभूषणः ॥ १२३ ॥ रूपं जगत्त्रयोत्कृष्टं प्रभुत्वं त्रिजगत्यपि । यौवनं च नवं भर्तुर्विकारोऽभूत्तथापि न || १२४ ॥ राजा समरवीरोऽथ यशोदां कन्यकां निजाम् । प्रदातुं वर्धमानाय पाहिणोन्मंत्रिभिः सह ॥ १२५ ॥ १"स्थित
.
.
...
.
॥३३॥
...