________________
इति स्तुत्वा गृहीत्वेशं मातुः पार्श्वे निधाय च । संहृत्य तत्प्रतिच्छदमवस्वापनिकामपि ॥ ८॥ निधागोच्छीर्षके क्षौमं कुंडले योपरि प्रभोः । श्रीदामगंडकं शक्रः कृत्वा चागात्स्वमाश्रयम् ॥ ८९॥
(युग्मम् ) सदेन्द्रादिष्टधनदरिता जृम्भकामराः। ववृषुः स्वर्णमाणिक्यवसुधारा नृपौकसि ॥१०॥ काराभ्योऽमोचयजन्तून सूनोर्जन्मोत्सवे नृपः । अर्हजन्म हि मोक्षाय भवभाजां भवादपि ॥ ११ ॥ तृतीये दिवसे सुनोश्चंद्रमार्तडपिचयोः । दर्शनं पितरौ प्रीतौ कारयामासतुः स्वयम् ॥१२॥ षष्ठेऽहन्यविधवाभिः कलमंगलगीतिभिः । सकुंकुमांगरागाभिरनल्पाकल्पचारुभिः ॥ १३ ॥ कंठालंबितमाल्याभिः कुलस्त्रीभिरनेकशः। राजा राजी चाकृषातां रात्रिजागरणोत्सवम् ॥ १४ ॥
(युग्मम्) सिद्धार्थत्रिशलादेव्यो प्राप्त एकादशे दिने । निवर्तयामासतुश्च जातकर्ममहोत्सवम् ॥१५॥ दिने तु द्वादशे राजा सिद्धार्थः सिद्धवांछितः। आजूहवत्समस्तान्स्वाज्ञातिसंयन्धिघान्धवान् ॥१६॥ 'मंगलोपायनकरान सचके तान्महीपतिः । यथोचितप्रतिदानन्यवहारपरो हि सः ॥१७॥ सिद्धार्थस्तानुवाचैत्रं गर्भस्थेऽस्मिन् सुते मम । गृहे पुरे मंडले व व्यवर्धिष्ट धनादिकम् ॥ १४ ॥ १ मांगल्यो ।
...
॥३१॥