________________
धर्मसार धर्म धर्मेकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥ ७५ ॥
जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय योधिने ॥ ७३ ॥ सर्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदार्शने । सर्वातिशयपात्राय कर्माष्टकनिदिने ॥ ७७ ॥ तुभ्यं क्षेत्राय पाचाय तीर्थाय परमात्मने । स्याद्रावादिने वीतरागाय मुनये नमः ॥ ७८ ॥ पूज्यानामपि पूज्याय महद्भयोऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥ ७९ ॥ नमो विश्वंभुत्रे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ ८० ॥ संप्रक्षालना योगाचार्याय प्रवराय च । अग्राय वाचस्पतये 'मंगल्याय नमोऽस्तुते ॥ ८१ ॥ नमः परस्तादुदितायैकवीराय भारवते । ॐ भूर्भुवःस्वरिति वाक्स्तवनीयाय ते नमः ॥ ८२ ॥ नमः सर्वजनीनाय सर्वार्थायामृताय च । उदितब्रह्मचर्यायाताय पारगताय ते ॥ ८३ ॥ नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभ नाराचवपुषे तत्त्ववने ॥ ८४ ॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयंभुवे । ज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय ते ॥ ८५ ॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः ॥ ८६ ॥ तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ ८७ ॥
१ मांग M || २ पारंग ॥
द्वितीयः स
॥३०॥