________________
तदाशङ्कानिरासाय लीलया परमेश्वरः। मेरुशैलं वामपायाऽङ्गुष्ठाग्रेण न्यपीडयत् ॥ ६१ ॥ शिरांसि मेरोरनमन्नमस्कर्तुमिय प्रभुम् । तदन्तिकमिवायातुमचलंश्च कुलाबलाः ॥ ६२ ।। अतुमान छलन्ति हा सा सरितावा विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः॥ ६३ ॥ किमेतदिति संचिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चके विडोजसा ॥ १४ ॥ स्वामिन्ननन्यसामान्यं सामान्यो माशो जनः । विदांकरोतु माहात्म्यं कथंकारं नवदृशम् ॥ ३५॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयान्यथा । इतीन्द्रेण वाणेन प्रणमे परमेश्वरः ॥ ६६ ॥ सानन्दं वादितातोयं चक्रे भर्तुः सुरेश्वरैः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥ ६७ ॥ अभिषेकजल सत्तु सुरासुरनरोरगाः। ववन्दिरे मुहुः सर्वांगीणं च परिचिक्षिपुः ॥ ६८॥ प्रभुस्नात्रजलालीढा वन्दनीया मृदयभूत् । गुरूणां किल संसर्गागौरवं स्याल्लघोरपि ॥ ६९ ॥ निवेश्येशाननाथांके सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वार्थयित्वाथ कृत्वाऽऽरात्रिकमस्तवीत् ॥ ७० ॥ नमोऽर्हते भगवते स्वयंबुद्धाय वेधसे । तीर्थंकरायादिकृते पुरुषेपूत्तमाय ते ॥ ७१ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ ७२ ॥ नमस्ते पुरुषवरपुंडरीकाय शंभवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ।। ७३ ॥ चक्षुर्दायाभयदाय योधिदायाध्वदायिने | धर्मदाय धर्मदेष्ट्रे नमः शरणदायिने ॥ ७४ ॥
॥२९॥