________________
सिद्धार्थस्यापि नृपतेर्दर्पादप्रणताः पुरा । प्रणेमुर्भूभुजोऽभ्येत्य स्वयं प्राभृतपाणयः ॥ ३६ ॥ अयि पदमा तु वेदना हम नूत् । इत्यस्थान्निभृतः स्वामी गर्भवासेऽपि योगिवत् ॥ ३७ ॥ स्वामी संवृतसर्वांग व्यापारोऽस्थात्तथोदरे । नालक्ष्यत यथा मात्राप्यन्तस्तिष्ठति वा न वा । ३८ ॥ तदा च त्रिशला दध्यौ किं गर्भ गलितो मम । केनाप्यपहृतः किं वा विनष्टस्तंभितोऽथवा ॥ ३९ ॥ यदपि सञ्जातं तदलं जीवितेन मे । सयं हि मृत्युजं दुःखं गर्भभ्रंशभवं न तु ॥ ४० ॥ इत्यार्त्तध्यान भाग्देवी रुदती लुलितालका । त्यक्तांगरागा हस्ताब्जविन्यस्तमुखपंकजा ॥ ४१ ॥ त्यक्ताभरणसंभारा निःश्वासविधुराधरा । सखीष्वपि हि तृष्णीका नाशेत बुभुजे न च ॥ ४२ ॥ तत्तु विज्ञाय सिद्धार्थमहीपतिरखिद्यत् । तत्पुत्र भांडे व नन्दिवर्धनोऽथ सुदर्शना ॥ ४३ ॥ पित्रोर्विज्ञाय तद् दुःखं ज्ञानत्रयत्रः प्रभुः । अंगुलिं चालयामास गर्भज्ञापनहेतवे ॥ ४४ ॥
तएवेति ज्ञात्वा स्वामिन्यमोदत । अमोदयच्च सिद्धार्थ गर्भस्पन्दनशंसनात् ॥ ४२ ॥ अचिन्तयच भगवान्मय्यदृष्टेऽपि कोऽप्यहो । मातापित्रोर्महान् स्नेहो जो तोरनयोर्यदि ॥ ४६ ॥ प्रवजिष्याम्यहं स्नेहमोहादेतां तदा ध्रुवम् । आर्तध्यानगतौ कर्माशुभं वर्जयिष्यतः ॥ ४७ ॥ युग्मम् ) अथैवं सप्तमे मासि जग्राहाभिग्रहं प्रभुः । उपादास्ये परिव्रज्यां न पित्रोर्जीवतोरहम् ॥ ४८ ॥
॥२७