________________
LAYMhd
प्रथमः स
'चतुर्विधाहारमपि यावजीवं त्यजाम्यहम् । उच्छ्वासे चरमे देहमपि हि व्युत्सृजाम्यहम् ॥ २६५ ।। दुष्कर्मगर्हणां जन्तुक्षमणां भावनापि । चतु:शरणं च नमस्कारं चानशनं नथा ।। २६६ ॥ एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्मानार्यानक्षगगन साधनहानीश्च सर्वतः ।। २२७ ॥ षष्टिं दिनान्यनशनं पालयित्वा समाहितः । पञ्चविंशत्यदलक्षपूर्णायुः सोऽममो मृतः ॥ २६८ ॥ अथाधिप्राणतं पुप्पोत्तरनामनि विस्तृते । विमाने स उपपदे शय्यायानुदपद्यत ॥ २६९॥ अन्तर्मुहर्तानिष्पन्नः स तु देवो महर्द्धिकः । अपनीय देवदृष्यमुपविष्टो त्र्यलोकयत् ॥ २७० ॥ विमानं देवसंपातं देवर्द्धिं च विलोक्य ताम् । दध्यौ स विस्मितः प्राप्त केनेदं तपसा मया || २७१ ॥ सोऽपश्यच्चावधेः पूर्वभवं तच्च व्रतावनम् । अहो प्रभावोऽईद्धर्मस्येति चेतस्यचिन्तयत् ॥ २७२ ॥ अत्रान्तरे सुराः सर्व तमुत्पन्नं सुरोत्तमम् । संभूय श्रद्धाञ्जलयो जगदुर्मुदिता इति ॥ २७३ ॥ स्वामिञ्जय जगनंद जगद्भद्र चिरं जय । त्वं नः स्वामी जितं त्रायस्याजितं विजयस्व च ॥ २७४ ।। इदं विमानं भवतो वयमाज्ञाकराः सुराः । अमून्युपवनान्युच्चैरभूर्मजनवापयः ।। २७५ ॥ इदं च सिद्धायतनं सुधर्मेयं महासभा । मज्जनौकोऽलंकुरुष्वाभिषेक कुर्महे यथा ॥ २७६ ।। १ नास्ति ८ प्रती अयं लोकः ।। टि.- ब्रितपालनम् ।
॥रा