________________
पुत्रे कल मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत्तत्सर्वं व्युत्सृजाम्यहम् ॥ २३८ ॥ इन्द्रियैरभिभूतेन य आहारचतुर्विधः । मया रात्रावृपाभोज निन्दामि तमपि त्रिधा ॥ २३९ ।। arat मानो माया लोभो रागो द्वेषः कलिस्तथा । पैशून्यं परनिर्वादोऽभ्याख्यानमपरं च यत् ॥ २४० ॥ वारियारविषयं बुलाया। तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः ॥ २४१ ॥ यस्तपःस्पति चारोऽभूद्वायेष्वाभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु ॥ २४२ ॥ धर्मानुष्ठानविषये यद्वीर्यं गोपितं मया । वीर्याचारातिचारं च निन्दामि तमपि त्रिधा ॥ २४३ ॥ हतो दुरुक्तश्च मया यो यस्याsहारि किञ्चन । यस्याऽपाकारि किंचिद्वा मम क्षाम्यतु सोऽखिलः ॥ २४४ ॥ यत्र मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्वः क्षम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् ॥ २४५ ॥ तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः ॥ २४६ ॥ ये मया स्थापित दुःखे सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु ॥ २४७ ॥ जीवितं यौवनं लक्ष्मीः रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तितान्त्रितरंगवत् ॥ २४८ ॥ व्याधिजन्मजरामृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नापरः ॥ २४९ ॥ सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि ॥ २५० ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ॥ २२९ ॥
प्रथमः
॥२०