________________
ROMA
सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥ ११ । सृष्टिवादकहवाकमुन्मुच्येत्यप्रमाकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि ॥१२॥ इति स्तुत्वा सुनासीरे स्थितेऽपापापुरीपतिः । हस्तिपालनपोऽप्येवं वीरस्वामिनमस्तवीत् ॥ १३ ॥ न परं नाम मृदेव कठोरमपि किंचन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशद्धय॥१४॥ न पक्षिपशुसिंहादिवाहनाऽऽसीनविग्रहः । न नेत्रवानगात्रादिविकारविकृताकृतिः ॥ १५ ।। न शूलचापधादिशस्त्रांककरपल्लवः । नांगनाकमनीयांगपरिष्वंगपरायणः ॥ १६ ।। न गर्हणीयचरितप्रकंपितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ १७ ॥ न जगज्जननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुत स्थितिः॥१८॥ नदेव सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्टाप्यः कथं नाम परीक्षकै ? ॥ १९॥ अनुश्रोतःसरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःप्रयवस्तु कया युक्त्या प्रतीयताम् ॥ २० ॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणः । ममापि कृतमेतेन वैयात्येन जगन्प्रभो ! ॥ २१ ॥ यदेव सर्वसंसारिजन्तुरूपविलक्षणम् | परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ २२॥ क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथंचन ॥ २३ ॥ एवं स्तुत्वा हस्तिपाल विरतेऽर्हन्नपश्चिमः । अपश्चिमामित्यकरोद्भगवान धर्मदेशनाम् ॥ २४ ॥
NORAKASH