SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः स चतुर्दशमहास्वप्नाख्यातचक्रधरकिः । काले तया च सुषुवे सूनुः संपूर्णलक्षणः ॥ १८ ॥ मियमित्र इति नाम पितरौ तस्य चक्रतुः । पिम्रोमनोरथैः सार्ध क्रमेण यथधे च सः ॥ १८६ ।। अथ संसारनिर्विण्णो धनञ्जयमहीपतिः। प्रियमित्रं सुतं राज्ये निधाय व्रतमाददे ॥ १८७॥ प्रियामिव भुवं पातुः प्रियमित्रस्य भूपतेः । चतुर्दश महारत्नान्युदपद्यन्त च क्रमात् ॥ १८८ ।। षट्खंडं विजयं जेतुं चक्रमार्गानुगोऽचलत् । गत्वा च पूर्वाभिमुखं मागधं तीर्थमासदत् ॥ १८ ॥ कृत्वाऽष्टमतपस्तत्र चतुरङ्गचमूवृतः । चतुर्थान्ते रथारूढः किश्चिद्गत्वाऽग्रहीद्धनुः ॥ १९॥ मागधतीर्थकुमारं समुद्दिश्य महाभुजः। कंकपनं स्वनामांकं गरुत्मन्तमिवाक्षिपत् ॥ १९१ ॥ योजनानि द्वादशेषः स लंधित्वा विहायसा । परो मागधदेवस्य पपातोत्पातवजवत ।।१०२ ।। बाणो मुमूर्षुणा केन क्षिप्त इत्यभिचिन्तयन् । मागधेशो रुषोत्थाय तं जग्राह शिलीमुखम् ॥ १० ॥ चक्रिनामाक्षरश्रेणी वीक्ष्य शान्तीभवन क्षणात् । उपायनान्युपादाय प्रियमित्रं स आययौ ॥ १९४॥ आज्ञाधरस्तवास्मीति जल्पन व्योमस्थितो नृपम् । पूजयामास विविधोपायनैः स उपायवित् ॥ ११५ ॥ ते सत्कृत्य विसृज्याय वलित्वा पारणं व्यधात् । चक्री मागधदेवस्य चक्रे चाष्टाह्निकोत्सवम् ॥ १९६ ।। ततो जगाम याम्यायां कर्कस्थित इवार्यमा । वरदामानममरं नृपः माग्वदसाधयत् ॥ १२७ ॥ गत्वा प्रतीच्यां प्रभासतीर्थशमपि चक्रभृत् । विधिना साधयामास प्रति सिन्धुं जगाम च ॥ १९८ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy