________________
EART
॥ अथ द्वादशः सर्गः ॥
अपृच्छदभयो भूयः प्रणम्य परमेश्वरम् । उदायनस्य राजर्षेः क उदों भविष्यति ? ॥१॥ प्रकृष्टतीर्थकृत्कर्मनिर्जरानिरतस्ततः । कथयामास भगवानिति श्रीज्ञातनन्दनः ॥२॥ एकदोदायनमुके. च्या विहरताः सः । उत्पस्यो महाव्याधिरकालापथ्यभोजनैः ॥ ३ ॥ अनवद्याशयैवैवीः सोऽन्यदा वक्ष्यते मुनिः । मुंव देहनिरीहोऽपि गुणरत्नोदधे ! दधि ॥ ४॥ विहरिष्यत्ययो गोष्टेषूदायनमहामुनिः । सुलभा दधिभिक्षा हि तत्र दोषवियर्जिता ॥५॥ अन्यदोदायनो वीतभयं यास्यति पत्तनम । भभुजा भागिनेयेन केशिना समधिष्ठितम् ॥६॥ झात्वदायनमाया केयमात्यैर्भणिषयते। निर्विण्णस्तपसामेष नियतं तब मातलः॥७॥
दं राज्यं चन्द्रपद नायकत्वाऽनुशयं दधताननं राज्यार्थमेवाऽऽगाद्विश्वसीर्मा स्म सर्वथाका केशी वक्ष्यत्यसौ राज्यं गृह्णात्वापि कोऽस्म्यहम् । गोपालस्य हि का कोपो धनं गृह्णाति द्धनी ॥९॥ वक्ष्यन्ति मंत्रिणः पुण्यस्तव राज्यमुपस्थितम् । प्रदत्तं न हि केनापि राजधर्मोऽपि नेशः ॥ १० ॥