SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ एकादः सर्गः वयं चाभय ! सज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासार्म तत्पुरे ॥ ६१८ ॥ अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् ।। ६१९॥ सूनवेऽभीचये राज्यं व्रतेच्छुश्चेबदाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् ॥ ६२० ॥ उशन्ति नरकान्तं हिसायं नीतिविनोऽरिया। नाना दास्ये दास्य चेत्तन्न तद्धितः ॥ ६२१ ॥ इति केशिनि जामेये राज्यश्रियमुदायनः। सद्यः संक्रमयामास तेजोऽर्क इव पावके ॥ ६२२ ।। जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् ॥ ६२३ ॥ ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पाचे परिवज्यामुवायन उपात्तवान् ।। ६२४ ॥ स नपोभिः षष्टाष्टमदशमद्वादशादिभिः । ब्रताहादपि कर्मेष स्वमात्मानमशोयषत् ॥ ६२५ ॥ तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं मतिपत्रवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः ।। ६२६ ।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विषष्टिशलाकापुरुषचरिते महाकाव्य दशनपर्वणि रौहिणेयचरिता-भयकुमारा पहारोदायनचरित-प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः ।। XII नास्ति अयं लोकः ।. प्रतौ ।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy