________________
-
-
-
अन्येयुर्विदिशां गत्वा भायलस्वामिनामकम् । देवकीयं पुरं चक्रे नान्यथा धरणोदितम् ॥ ६०५ ॥ विद्युन्मालिकृतायै च प्रतिमाय महीपतिः। प्रददौ द्वादश ग्रामसहस्रान शासनेन सः ॥ ६०६ ॥ अनान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः लेहेन प्रत्ययोधयत् ॥ ६०७॥ इहापि याऽस्ति प्रतिमा जीवतः स्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् ॥ ६०८ ॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा घसौ राजन् ! प्रतिष्ठिता ॥ ६०९॥ अग्रेतनी च प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला ॥ ३१ ।। उदायनोऽपि सद्वाचं प्रतिपेदे तथैव नाम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे ॥ ६११॥ ततश्चान्येशुरुयुक्तो धर्मे राजाप्युदायनः । जग्राह पौषधौकस्थः पाक्षिक पौषधवतम् ।। ६१२ ॥ रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईगध्यवसायोऽभूद्विवेफस्य सहोदरः ॥ ६१३ ॥ धन्यास्ते नगरपामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् ॥ ६१४ ॥ तत्पादपद्मसान्निध्यात्पतियोधमवाप्य ये । गृहिधर्म द्वादशधा शिश्रियुः कृतिनो हि ते ॥ ६१५ ॥ सत्प्रसादाच ये सर्वविरतिं प्रतिपेदिरे । ते श्लाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः ॥ ६१६ ॥ स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती ॥ ६१७ ।। १ जीवंत (..॥
-
-