SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ चक्रुः कलकलं चोश्चैस्तद्गुहापार्श्वयोर्जनाः । तं श्रुत्वा निर्थयौ जम्मादोर्णवस कसरी ।। १४३ ॥ रथिकोऽहमसौ पत्तिरित्याजिन समाऽऽवयोः । इति त्रिपृष्ठः फलकासिधरोऽवातरद्रयात् ॥ १४४ ॥ दंष्ट्राकरजशस्त्रोऽयं फलकासिधरस्त्वहम् । तदप्युचितमिति चर्मासी व्यमुचदरिः ।। १४५॥ तत्प्रेक्ष्य केसरी जातजातिस्मृतिचिन्तयत्। एक धाष्टर्यमहो एको यदागान्मदगुहामसी ।। १४६॥ अन्यद्रथादुत्तरणं तृतीयं शस्त्रमोचनम् । दुर्मदं तन्निहन्म्येष मदान्धमिव सिन्धुरम् ॥ १४७ ॥ विचिन्त्यैवं क्षणं च्यात्ताननः पञ्चाननाग्रणीः। दत्वा फालामत्पपातोपत्रिपाटं पपात च ॥१४८ ॥ एकेन पाणिनोोष्ठमपरेणाधरं पुनः । धृत्वा त्रिपृष्ठस्तं सिंहं जीर्णवस्त्रमियादृणात् ।। १४९ ॥ पुष्पाभरणवस्त्राणि ववृषदेवता हरी। लोकाश्च विस्मयस्मेराः साध साध्विति तपटवः ॥ १० ॥ अहो कथमनेनाहं कुमारेणाद्य मारितः । इत्यमर्षात् स्फुरस्तस्थौ द्विधाभूतोऽपि केसरी ॥ १५१ ॥ गणभृगौतमजीवोऽन्त्याहजीवस्य शाङ्गिणः । तदानीं सारथिः सिंहं तं स्फुरन्तमदोऽवदत् ॥१५२ ।। तृष्वेष सिंहः पशुपु त्वं तु तन्मारितोऽमुना । मुधाऽपमानं किं धत्से न हीनेन हतोऽसि यत् ॥ १५३ ॥ सुधयेव तया वाचा प्रीतो मृत्वा स केसरी । चतुर्थ्यां नरकावन्यां नारकः समजायत ॥ १५४ ॥ तधर्मादाय कुमारी चलितौ स्वपुरं प्रति । ग्राम्यानित्यूचतुर्वाजिग्रीवस्यैतद्धि कथ्यताम् ॥ १५५ ॥ शालीन खाद यथेष्टं त्वं विश्वस्तस्तिष्ठ संप्रति । असौ हृदयशल्यं ते केसरी यन्निपातितः ॥ १५६ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy