SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ धरणेन्द्रोऽप्युवाचैवं चंडप्रद्योतभूपतिः । देवकीयपुरं तत्र त्वन्नान्ना कारयिष्यति ॥ ६५२॥ कृतार्धपूजस्त्वायासीरिति कालेन गच्छता | गुप्तैव मिथ्याग्भिः सा प्रतिमा पूजयिष्यते ॥५३॥ तस्याः प्रतिकृतिस्तैश्च पहिः संस्थापयिष्यते । आदित्यो भायलस्वामिनामाऽयमिति वादिभिः ॥ ५५४ ॥ तनश्र भायलस्वामिसूर्य इत्यखिलो जनः । पूजयिष्यति भोऽपि सुप्रयुक्तो न निष्फलः ॥ ५५५ ॥ अभ्यधादायलोऽप्येवमाः पापोऽस्मि विगेव माम् । अत्यारिलं लापतितमशिधं मस्कृतं यदः ॥ ५५६ ॥ देवाधिदेवप्रतिमाप्रतिकृत्या दुराशयैः मम नानाऽऽदित्य इति कृत्वा यत्पूजयिष्यते ॥ १७ ॥ धरणोऽप्यभ्यधान्मा गाः शुचं किं क्रियतेऽनघ ! । एतद्धि दुःषमाकाललीलायितमनुज्ज्वलम् ॥ ५५८ ॥ ततो नागकुमाराभ्यां पथा तेनैव तत्क्षणम् | नीत्वाऽमुच्यत तत्रैव स्वमदर्शीव भायला ॥ ५५९ ॥ इतश्च नगरे वीतभये राजाऽप्युदायनः । नित्यकर्मरतः प्रातर्देवताऽऽवसथं ययौ ॥ ५६० ॥ ददर्श घाग्रे प्रतिमा म्लानमाल्यामुदायनः । अचिन्तयच काऽप्यन्या प्रतिमेयं न सा पुनः ॥ ५६१ ।। आरोपितानि तस्यां पुष्पाण्यहन्यपरेपि हि । तत्कालावचितानीवादृश्यन्त किमिदं हहा ॥ ५६२ ।। स्तंभलग्ना सदैवास्थादिह पाश्चालिकेव या। सा दासी देववत्तापि विलीनेव न दृश्यते ॥ ५६३ ॥ निदाघे मरुवारीव नष्टश्च करिणां मदः । तदागादनिलवेगो नियतं गन्धसिन्धुरः ॥ ५६४ ॥ १ न्याहि ॥ २ प्रतिश्च .. || ॥३४३॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy