SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आरक्षैः स व्रजन बेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽवन्धि चोरचर्या हि तादृशी ॥ ५०० ॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमापक तथा ॥ २०२ ॥ राजाऽपि तत्तथा श्रुत्वा कृपावारितरंगितः । तं स्माह हं हो ? याचस्व यच्छाम्येव यदिच्छसि ॥ २०२ ॥ fats मार्गष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगी बैकमना भूत्वा चाचिन्तयद् द्विजः ॥ ५०३ ॥ माया स्यान वस्त्रादि तत्सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी ॥ ५०४ ॥ म स्यात्स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् ||५०५ ॥ सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः । इति लक्षमहं याचे याच नाचतुरोऽस्मि हि ॥ ५०६ ।। लक्षेणापि सुहृद्वन्धुदीनाद्युद्धरणं कुतः । कोटि कोटिशतं कोटिसहस्रं वा तदर्थये ॥ २०७ ॥ एवं चिन्तयतस्तस्य शुभकर्मोदयादभूत्। इति धीः सुपरीणामा धीर्हि कर्मानुसारिणी ॥ २०८ ॥ अपि माषद्वयप्राप्तौ यः संतोषोऽभवन्मम । सोऽय कोटेरपि प्राप्तौ मां तङ्गीत इवामुचत् ॥ ५०९ ॥ विद्यार्श्वमागतस्येह मम दुर्व्यसनं यदः । सागरं गन्तुकामस्य हिमवमनोपमम् ॥ ५१० ॥ treat af गुरोःस्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् ॥ १११ ॥ तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयबुद्धो वभूव सः ॥ ५१२ ॥ १ 'बसरोऽस्ति हि ॥ ---- ॥ ३३९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy