________________
एकादशः
MAYA YMVYAMVALUWA '
प्रनिमायाः प्रतिकृतिरमुध्यास्तन्नुप ! त्वया । आनेतव्या यथा सेह मुच्यते नीयते त्वसौ ॥ ४६१ ॥ इति तत्प्रतिमारूपं निरूप्यावन्तिपार्थिवः । रजनी तां नया रेमे रजन्यते पुनर्ययौ ॥ ४६२ ॥ प्रद्योतोऽथ गतोऽवन्त्यां यथादृष्टामकारयत् । देवाधिदेवप्रतिमा आत्यश्रीखंडदारुणा ॥ ४६३ ॥ अपृच्छच्च महामात्यान कारितेयं मया नया । देवाधिदेवप्रतिमा प्रतिष्ठास्यति को विमाम् ।। ४६४ ॥ अवोचन्मत्रिणः स्वामिन् ! कौशाम्बीत्यस्ति पूर्वरा । तत्रान्वर्थाभिधानोऽभूजितशत्रुर्महीपतिः ।। ४६५ ॥ पुरोधास्तस्य निःशेषविद्यास्थानाधिपारगः । काश्यपो नाम विनोऽभूत्तस्य जाया पुनर्यशाः॥ ४६६ ॥ कपिलो नाम पुत्रोऽभूत्तयोस्तस्मिच्छिशावपि । फाश्यपः प्राप पंचत्वमनाथ: कैपिलोऽभवत् ॥ ४६७ ॥ राजाऽनादृत्य तं बालं काश्यपस्य पदेऽपरम् । द्विजन्मानं न्ययात् कीदृगन्वयो योग्यतां विना ॥ ४६८ ॥ आदित्यकिरणास्पृष्टशरीरछत्रसंपदा । नृत्यत्तुरंगाऽऽरूढोऽथ पुरे याम स द्विजः ॥ ४६९ ॥ तं दृष्ट्वा कपिलमाता स्मरन्ती पतिसंपदम् । रुरोद मन्दभाग्यानां ह्यसुखे रोदनं सखा ।। ४७० ।। कपिलोऽपि रुरोदोखे रुदती प्रेक्ष्य मातरम् । शोकः संक्रामति ह्याप्ते दर्पणे प्रतिविम्यवत् ॥ ४७१ ।। नेत्राभ्यामश्रुमुग्वक्त्रं द्विधारमिव धारकम् । ऊल्लास्य मातुः कपिलोऽवदत् किमिति रोदिषि ? ॥ ४७२ ॥ जगाद सा यथा ह्येष द्विजमा संपदोदयी । तथाऽभवत्तष पिता स्मृत्वा तज्जात ! रोदिमि ॥ ४७३ ॥ २ मिनायाथ AM. ॥ २ गान्नायो CPाम्नायो D. M. || ३ धारिजम् ..॥