________________
तपयूचे पुरस्यास्य विद्यते नातिदूरतः । आश्रमो दृष्टिविश्रामः स ईहकूफलजन्मभूः ॥ ४३३ ॥ तमाश्रमं दर्शयेति ब्रुवाणं नृपतिं सुरः । स्वशक्त्यैकाकिनं कृत्वा विद्यां दातुमिवानयत् ॥ ४३४ ॥ किंचित्वा विचक्रे च तादृक्फलमनोरमम् । अनेकतापसाकीर्णमुद्यानं नन्दनोपमम् ॥ ४३५ ॥ तापसानां वनमिदं भकस्नेष्वस्मि तेन मे । पूरिष्यते फलेच्छेति दधावे कपिवनृपः ॥ ४३३ ॥ सक्रोधमथ धावद्भितैर्मायातापसैर्नृपः । कृव्यमानस्तस्करवत् पलाधिष्टाविनष्टधीः ॥ ४३७ ॥ पलामा । शरणं प्रतिपेदे नान्मा भैषीरिति भाषिणः ॥ ४३८ ॥ आश्वासितस्तैनैर्नृपतिः स्वस्थीभूयत्यचिन्तयत् । वंचितोऽस्मि धिगाजन्म तापसैः क्रूरकर्मभिः ॥ ४३९ ॥ साधुभिः सोऽन्वशास्येवं धर्मो हि शरणं भवे । धर्मार्थी च परीक्षेत देवं धर्म गुरुं सुधीः ॥ ४४० ॥ देवोऽदशभिर्मुको धर्मो दयाऽन्वितः । गुरु ब्रह्मचार्येव निरारम्भपरिग्रहः ॥ ४४१ ॥ एवमाद्युपदेशेन प्रत्ययुध्यत पार्थिवः । जिनधर्मश्च तस्याभूद् हृयुत्कीर्ण इव स्थिरः ॥ ४४२ ॥ प्रत्यक्षीभूय देवोऽद्धर्म संस्थाप्य पार्थिवम्। तिरोदधे पार्थिवोऽथ स्वमास्थानीस्थमैक्षत || ४४३ ॥ देवगुरुधर्मस्वाविवासितः । तदाप्रभृत्यभूत्सम्यगुदाय नमहीपतिः ॥ ४४४ ॥
I
इश्व गान्धारदेशजन्मा गान्धारनामकः । शाश्वतीरहेत्यतिमा वैताढ्येाद्विवन्दिषुः ॥ ४४५ ॥ वैनाट्यम्ले तस्थौ चोपवासैस्नद्दिदृक्षया । तुष्टा शासनदेवी च तदीप्सितमपूरयत् ॥ ४४६ ॥
एकादश सर्ग:
॥ ३३४