________________
LAYAMARAVINAAM AM. ... ... ..
पंचेन्द्रियस्यान्यस्यापि वधो नरककारणम् । किं पुनः स्त्रीविघातोऽयं श्रेयस्तस्मान्तं मम ।। ४१९ ॥ दुनिमित्तं तवाचख्यो राज्ञे राज्ञी प्रभावती । दासीवधमहापापवैराग्यं च कृताञ्जलिः ॥ ४२० ॥ इति चाभ्यर्थयांचक्रे स्वामिन्नस्पायुरस्म्यहम् । अनुजानीहि मा सर्वविरत्यै नाथ ! संप्रति ॥ ४२१ ॥ अमौलिं मां त्वमद्राक्षीरद्राक्षमधुना त्वहम् । वस्त्रवर्णपरावर्तमनिमित्तद्वयं स्वदः ॥ ४२२ ॥ अनिमित्सद्वयाऽख्याताल्पायुषः समयोचिते । प्रव्रज्याग्रहणे मेऽद्य प्रत्यूहं नाथ! मा कृथाः॥४२३ ॥ एवमुक्तः सनिर्यन्धमभ्यधाद्वसुधाधवः । अनुतिष्ठ महादेवि ! यत्तुभ्यमभिरोचते ॥ ४२४॥ देवत्वमाप्तया देवि ! बोधनीयस्त्वया न्वहम् । स्वर्गसौख्यान्तरायोऽपि सोढत्यो मत्कृते क्षणम् ॥ ४२५ ।। ततश्च सर्वविरतिं प्रपद्यानशन तथा । साऽभूद्विपद्य प्रथमे कल्पे देवो महर्द्धिकः ॥ ४२६॥ देवाधिदेवप्रतिमां तामन्तःपुरचैत्यगाम् । तथैव देवदत्ताऽऽख्या कुजिका दास्यपूजयत् ॥ ४२७ ॥ प्रभावत्यमरेणाथ योध्यमानोऽप्युदायनः । नाचुध्यतावधेात्वा तुपायोऽयं व्यधीयत ॥ ४२८ ॥ तापसीभूय सोऽन्यदुर्युसद्मोदायनं नृपम् । दिव्यामृतफलापूर्णपात्रपाणिरुपाययौ ॥ ४२९॥ तापसचोपदाभृच्च सुवर्णं सुरभीति तम् । राजा तापसभक्तत्वात्तापसं बहमानयत् ॥ ४३० ।। पक्त्रिमाण्यतिकर्पूरगन्धानीष्टाहृतानि च । फलान्याद परानन्दबीजानीवावनीपतिः॥ ४३१ ॥ त्वया प्राप्तान्यपूर्वाणि केशानि फलान्यहो ? । स्थानं दर्शय तन्मह्यमपृच्छदिति तं नृपः ॥ ४३२ ॥
॥३३३