________________
दिकाः
एका
**
तत्त्वौधानुगतश्रव्य व्यक्तव्यंजनधातुकम् । व्यक्तस्वरं ब्यक्तरागं राजा वीणामयादयत् ॥ ४०६॥ व्यक्तांगहारकरणं सर्वांगाभिनयोज्ज्वलम् । ननर्त देख्यपि प्रीता लास्यं मांडवपूर्वकम् ।। ४०७ ॥ राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यंत सत्कवन्धं तु ददर्शाजिकबन्धयत् ॥ ४०८॥ अरिष्टदर्शनेम द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवागलत् कम्बिका करात् ॥ ४०९॥ अकांडतांडवच्छेदकुपिता राज्यथावदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् ॥ ४१०॥ इत्य पुनः पुनः पृष्टः कम्बिकापातकारणम्। तत्तथाऽऽख्यन्महीपालो बलीयान स्त्रीग्रहः खलु ॥ ४११ ॥ राज्यूचे दुर्निमित्तनामुनाऽल्पायुरहं प्रिय ! ! आजन्माईद्धर्मवत्या मृत्युरप्यस्तु नास्ति भीः ॥ ४१२॥ प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरती मम ॥ ४१३ ॥ इत्युक्त्वाऽन्तपुरं राज्ञी ययावविकृतशया । अर्हद्धर्माविद्धकी राजा तु व्यमनायत ॥ ४१४ ॥ अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवा वसरेहणि दास्या वासांस्यनाययत् ॥ ४१५ ॥ भाव्यनिष्टवशात्तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननहींणि स्वमूनीति चुकोप च ॥ ४१६ ॥ कोपात्प्रभावती दासीमादर्शन जधान ताम् । तावताऽपि विपदे सा मृत्योहिं विषमा गतिः ॥ ४१७ ॥ तत्कालमुज्ज्वलान्येव वसनानि प्रभावती । दर्शाचिन्तयञ्चैत्र धिङ्मया खण्डिनं व्रतम् ॥ ४१८ ॥ १ तानौघा" M.
**RWARA 456
4
--------
-
"Tv