________________
एकादशः सर्ग:
इति स्तुत्वा पुनर्नत्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्निमोऽथाख्यत् स्वामी नृपमुदायनम् ॥ ३२ ॥ अपृच्छदभयो भूयः कोऽयं स्वामिन्नुशयनः । उदायमस्य चरितं ततश्चाकथयत्प्रभुः ॥ ३२६ ।। सिन्धुसौवीरदेशेऽस्ति पुरं वीतभयाह्वयम् । तत्रोदायननामाऽभूदवनीशो महाभुजः ॥ ३२७ ॥ वीतभयादिनगरविष्टित्रिशतीप्रभुः । सिन्धुसौवीरप्रभृतिनीवृत्षोडशकेश्वरः ॥ ३२८ ॥ महासेनादिकदशकिरीटिकृपनायकः । अन्येषामपि विनेता विजय्यासीन्महीतले ॥ ३२९ ॥ सम्यग्दर्शनपूतात्मा कृततीर्थप्रभावना । प्रभावतीति तस्याभूत् पत्नी नाम्ना प्रभावती ॥ ३० ॥ तस्य प्रभावतीजन्मा यौवराज्यधुरंधरः । जज्ञेऽभीचिः सुतः श्रेष्ठो भागिनेयश्च केश्यभूत् ।। ३३१॥ इतश्च पुरि चंपायामाजन्म स्त्रीषु लंपटः । नाम्ना कुमारनन्दीति स्वर्णकारोऽभवद्धनी ॥ ३३२॥ यां यां कन्यां चारुरूपामपश्यदशृणोदपि । स्वर्णपंचशतीं दत्त्वा तां तां परिणिनाय सः ॥ ३३३॥ शतानि पंच पत्नीनां बभूवुस्तस्य च क्रमात् । स ईर्ष्यालुरेकस्तम्भे सौधे ताभिररस्त च ॥ ३३४ ॥ नागिलो नामधेयेन सुहृत्तस्यातिथल्लभः । श्रमणोपासकः शुद्धपंचाणुव्रतधार्यभूत् ।। ३३५ ॥ एकदा तु पंचशैलद्वीपस्थे व्यन्तरस्त्रियो । प्रास्थिषातां नन्दीश्वरयात्राय शक्रशासनात् ॥ ३३६॥ तत्पतिः पंचशैलेशो विद्युन्माली तदा च्युतः। ते दध्यतुश्च व्युग्रात्यः कोऽद्य नो यः पतिर्भवेत् ।। ३३७ ॥ ततस्ताभ्यां प्रयान्तीभ्यां पत्नीनां पंचभिः शतैः । कुमारनन्दी विलसंश्चम्पापुर्यामहश्यत ॥ ३३८ ॥
॥॥३२॥