________________
प्रयोताऽऽयुक्तसुभटा निःसृत्य द्विरदोदरात् । पातयित्वा गजस्कंधावत्सराजमथन्धयन् ।। २०५ ॥ एकाकी च निरस्त्रश्च विश्वस्तश्च शतैर्भटैः । नाकार्षीत् पौरुषं रुद्रः कुक्कुरैरिव सुकरः ॥ २०६ ।। ऊचे च चण्डप्रद्योतो वत्सराज भटार्पितम् । मत्पुत्री शिक्षयकाक्षी त्वं गान्धर्वकलां निजाम् ॥ २०७ ॥ मत्कन्याऽध्यापनेन त्वं सुखं तिष्ठ मदोकसि । अन्यथा तव पद्धस्य मदधीनं हि जीवितम् ॥ २०८ ॥ दध्यावुदयनोऽप्येवं कन्यामध्यापयतहम् । कालं क्षिपामि जीवन हि नरो भद्राणि पश्यति ॥ २०१॥ इति चेतसि निश्चित्य तत्प्रद्योतस्य शासनम्। अनुमेने वत्सराजः स पुमान् यो हि कालवित् ॥ २१०॥ ऊचे च चंडप्रद्योतः काणा हि दुहिता मम। मा जातु तां निरीक्षेथाः सा हि लविष्यतेऽन्यथा ।। २११॥ इत्युक्त्वाऽन्तःपुरे गत्वा तनयामप्युवाच सः। गान्धर्षग़रुरायातो न वीक्ष्यः कुष्टययं यतः ॥ २१२ ॥ वत्सराजोऽपि गान्धर्य तां नर्थवाध्यजीगपत् । प्रद्योतबंचितो तो तु मिथो ददृशतुर्न तु ॥ २१३ ॥ पझ्याम्पमुमिति ध्यायन्त्यन्यदाऽवन्तिनाथसूः । मनःशून्याऽन्यथापाठीन्मनोऽधीनं हि चेष्टितम् ॥ २१४ ॥ वत्सराजस्तदाऽवन्तिराजपुत्रीमतर्जयत् । विनाशयसि किं शास्त्रं काणे ! दुःशिक्षितासि किम् ? ॥२१५॥ मा निरस्कारकुपिता वत्सराजमदोऽवदत् । किं काणामभिधत्से मां कुष्ठिनं स्वं न पश्यसि ? ॥ २१६ ॥ दध्यो चैवं वत्सराजः कुष्ठभाग याहगस्म्यहम् । काणापि ताटगेवैषा पश्यामि तदिमां खल्लु ॥ २१७ ॥ इत्यपासारयत् काण्डपटं स धिषणापटुः । ददर्श मेघनिर्मुक्तामिन्दुलेखामिवाथ ताम् ॥ २१८॥