________________
किमिहाभय आयात ? इत्युक्ता नैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ।। १६६ ।। वचनप्रत्ययात्तस्या अन्यत्रेयुर्गवेषकाः । स्थाने स्थाने स्थापिताः साऽप्यवन्तीं समाययौ ॥ १६७ ॥ सा प्रचंडाभयं चंडप्रद्योतायाऽऽपर्यन्त्ततः । अभग्रान्यनोपायस्वरूपं च व्यजिज्ञपत् ॥ १६८ ॥ लघु विहितं स्वया। सुं धर्मविश्रयं त्वं धर्मच्छद्मनाऽऽनयः ॥ १३९ ॥ कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥ १७० ॥ restraiदेवं त्वमेव मतिमानसि। यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्धते ॥ १७१ ॥ लज्जितः कुपितचा चंडोत भूपतिः । राजहंसमिवाक्षैप्सीद भयं काष्ठपञ्जरे ॥ १७२ ॥
fiorat देवी शिवा नलगिरिः करी । लोहजंघो लेखवाहो राज्ये रत्नानि तस्य तु ॥ १७३ ॥ लोहजं नृपः प्रैषीद् भृगुकच्छे मुहुर्मुहुः । तद्गनाऽऽगत संक्लिष्टास्तत्रत्या इत्यसूत्रयन् ॥ १७४ ॥ आमात्ययं दिनेनापि पंचविंशनियोजनीम् । असकृद्वयाहरत्यस्मान् हन्मः संप्रत्यमुं ततः । १७५ ।। ते विश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत् समन्तादप्यपाहरन् ॥ १७३ ॥ दिल्लंघ्य नदीरोधसि शम्बलम् । तद्भोक्तुमवतस्थे सोऽभूवन्नशकुनान्यथ ॥ १७७ ॥ शकुनज्ञस्तु सोभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो मोक्तुकामोऽभूद्वारितः शकुनैः पुनः ॥ १७८ ॥
६ सौ भू८८ ॥ २ दास्तया । नान्यथा 1 ||
एकादश सर्ग:
॥ ३१४