SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ मायुक्ते (क्तं ग्रहीष्यामि निर्धीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किं तु गृह्यतां तीर्थयात्रा ॥ १७३॥ बने हि भावतः पूजा युज्यते द्रव्यतो न तु । । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्गता ॥ १५४ ॥ अथेत्थमभवोचदतिश्रीभवताच नः । आतिथेयं सतीर्थ्याना तीर्थादयतिपावनम् ॥ १५५ ॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीधपवासाऽहं भवाम्यद्यातिथिः कथम् ॥ १५६ ॥ अथ तनिष्ठा हृष्टोऽभयस्नामवदत् पुनः । अवश्यं मम तत्मातरागन्तव्यं निकेतनम् ॥ १५७ ॥ साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म परीने । अर्थात सीति सत्त्कथं सुधीः ? ॥ १५८ ॥ अस्त्वदानीमियं भूयः श्वो निर्मथ्येति चिन्तयन् । तां विसृज्यामयश्चैत्यं वन्दित्वा स्वगृहं ययौ ॥ १५९ ॥ तां निमंत्र्याभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥ १६० ।। निमंत्रितस्तयाऽन्येद्युर्मितीभूया भयोऽप्यगात्। साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? ॥ १३१ ॥ तया च विविधै भोज्यैर भयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपानकानि च पायितः ॥ १६२ ॥ भुक्तोत्थितश्च सुष्वाप तत्कालं श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खस्तु ॥ १६३ ॥ तं रथेन स्थाने स्थाने स्थापितैश्चापरे रथैः । अवन्तीं प्रापयामास दुर्लक्ष्यच्छद्मसन सा ॥ १६४ ॥ ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थाने मार्गयन्तस्तत्रययुर्गवेषकाः ॥ १६५ ॥ १ श्रोषेयु M. ॥ ॥३१३
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy