SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ एकादश: सगः नास्तिस्रोऽपि सतो जग्मुः श्रेणिकालंकृत पुरम् । जगत्त्रयीं वचयितुं मायाया इव मूर्तयः ॥ १४० ॥ पायोग्राने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्परिपाटीचिफीर्षया ॥ १४१ ॥ .... सा विभूत्याऽतिशायिन्या बस्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् ॥ १४२ ॥ मालवकौशिकीमुख्यग्रामरागजुषा गिरा । देवं वन्दितुमारेभे सपर्या विरश्चरण सा ॥१४३ ॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः ! आहे बालातीनां ना बनानामुलन ॥ १४४ ।। देवदर्शनविघ्नोऽस्या मा भूत्प्रविशता मया। द्वार्येवेत्यभयस्तस्थी मंडपान्तर्विवश न ॥ १४ ॥ प्रणिधानस्तुति कृत्वा सा मुक्ताशुक्तिमुद्रया। पाषदुत्तस्थुषी तावदभयोऽभ्याजमाम ताम् ॥ १४६ ॥ ताशी भावनां नस्यास्तं वेषं प्रशमं का तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ।। १४७ ॥ विष्ट्या भद्रेऽधुना स्वाहासाधर्मिक्रमागमः । साधर्मिकात्परो धन्धुर्न संसारे विवेकिनाम् ॥ १४८ ॥ का त्वं ? किमागमः ! का याऽऽवासभूरिमफे च के। यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे १४० व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महभ्यवणिजः पाणिगृहीती विधवा वहम् ॥ १० ॥ इमे च मम पुत्रस्य फलने कालधर्मतः। विच्छाय्यभूतां विधये भग्नवृक्षलने इव ॥ १५१ ॥ व्रतार्थं पृच्छनः स्मैते उभे अपि तदेव माम्। विपक्षपतिकानां हि सतीनां शरणं व्रतम् ॥ १५२ ॥ १ .॥ ॥३१२
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy