________________
***
तवायासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ? ॥ १२७ ।। विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वा स पलायितः ॥ १२८ ।। नष्ट तत्र च तत्सैन्यं विलोडयाब्धिमिवाखिलम् । हस्त्यश्वाचावद सारं मगधेन्द्रः समंततः ॥१२९ ॥ नासारूढेन जीवेन वायुवाजेन वांजिना । ततः प्रद्योतनृपतिः कथंचित् स्वां पुरीं ययौ ॥ १३० ।। नृपा ये बद्धमुकुटा ये चान्येऽपि महारथाः। तप नेशुः काकनाशं हतं सैन्यं घनायकम् ॥ १३१ ॥ असंयतलुलत्केशैश्छन्नशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यायुरुजयिनी पुरीम् ॥ १३२॥ अभयस्यैव मायेयं वयं नेहशकारिणः । प्रत्यायित: सशपथं नैरथोज्जयिनीपतिः ॥ १३ ॥ कदाचिदूचेऽवन्तीशो मध्येसभममर्षणः । योऽर्पयत्यभयं बद्ध्वा मम संपत्स्यते स क्रिम् ।। १३४ ॥ पताकं हस्तमुक्षिप्य काप्येका गणिका ततः। व्यजिज्ञपश्यन्तीशमलमस्मीह कर्मणि ॥ १३५ ॥ तामादिदेशावन्तीशो यद्येवमनुतिष्ट तत् । करोम्यादिसाहाय्यं हि किं तव संप्रति ? ॥ १३६ ॥ सा च दध्यो यदभयो नोपायल्यतेऽपरैः। धर्मच्छद्म तदादाय साधयामि समीहितम् ॥ १३७ ॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियो । ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ १३८ ।। कृतादराः प्रतिदिनमुपास्योपास्य संयतीः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥ १३९ ।। ,"ष्ट्वाशप CLष्ट्वा च ॥ २ लायत L || ३ क्याधिकाधि ॥ ४ 'युवेगेन D|| ५ हेतुना ॥
***********
*******