SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अन्यदोजयिनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामय्या रोर्बु राजगृहं पुरम् ।। ११४ ॥ प्रद्योतो बद्धमुकुटाश्चान्ये भूपाश्चतुर्दश । सत्रायान्तो जनै दृष्टाः परमाधार्मेिका इव ॥ ११ ॥ पाटूपटप्लुतैरश्वैः पादयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽध शुभ्रवे श्रेणिकन सः ॥ ११६ ॥ श्रेणिकोऽचिन्तयत् किंचित्प्रयोतोऽत्र समापतन | रग्रह इव छुद्धः कार्यो हतबलः कथम् ? ॥ ११७ ।। नतोऽभयकुमारस्योत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥ ११८ ।। यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्नोजयिनीशोऽद्य भवशुद्धातिथिर्मम ॥ ११९ ॥ यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । वुद्धिमेव प्रयोक्ष्ये तद् बुद्धिहि जयकामधुक् ॥ १२० ॥ अथ बाह्येऽरिसैन्यानामावासस्थान भूमिपु । लोहसंपुटमध्यस्थान दीनारान् स न्यचीखनत् ॥ १२१ ॥ प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवष्ट्यत भूगोलः पयोधिसलिलरिव ॥ १२२ ।। अवेत्थं प्रेषयामास लेख प्रयोतभूपतेः । अभयो गुप्तपुरुषैः परुषतरभाषिभिः ॥ १२३ ॥ शिवादेवीचेलणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसंबन्धेनापि सर्वदा ॥ १२४ ॥ नेनावन्तीश ! वच्मि त्वामेकान्तहितवांछया । सर्व श्रेणिकराजेन भदिनास्तव भूभुजः॥ १२५ ॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः १२६ १८. प्रती सर्वत्र 'उज्जयनी' इत्येव प्रयोगः अस्ति ।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy