________________
अन्यदोजयिनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामय्या रोर्बु राजगृहं पुरम् ।। ११४ ॥ प्रद्योतो बद्धमुकुटाश्चान्ये भूपाश्चतुर्दश । सत्रायान्तो जनै दृष्टाः परमाधार्मेिका इव ॥ ११ ॥ पाटूपटप्लुतैरश्वैः पादयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽध शुभ्रवे श्रेणिकन सः ॥ ११६ ॥ श्रेणिकोऽचिन्तयत् किंचित्प्रयोतोऽत्र समापतन | रग्रह इव छुद्धः कार्यो हतबलः कथम् ? ॥ ११७ ।। नतोऽभयकुमारस्योत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥ ११८ ।। यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्नोजयिनीशोऽद्य भवशुद्धातिथिर्मम ॥ ११९ ॥ यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । वुद्धिमेव प्रयोक्ष्ये तद् बुद्धिहि जयकामधुक् ॥ १२० ॥ अथ बाह्येऽरिसैन्यानामावासस्थान भूमिपु । लोहसंपुटमध्यस्थान दीनारान् स न्यचीखनत् ॥ १२१ ॥ प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवष्ट्यत भूगोलः पयोधिसलिलरिव ॥ १२२ ।। अवेत्थं प्रेषयामास लेख प्रयोतभूपतेः । अभयो गुप्तपुरुषैः परुषतरभाषिभिः ॥ १२३ ॥ शिवादेवीचेलणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसंबन्धेनापि सर्वदा ॥ १२४ ॥ नेनावन्तीश ! वच्मि त्वामेकान्तहितवांछया । सर्व श्रेणिकराजेन भदिनास्तव भूभुजः॥ १२५ ॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः १२६ १८. प्रती सर्वत्र 'उज्जयनी' इत्येव प्रयोगः अस्ति ।।