________________
अशेषमेनन्मुषितं पत्तनं भवतो. भया । नान्वेषणीयः कोऽप्यन्यस्तस्करी राजभास्कर ! ॥ १.१॥ . कमपि प्रेषय यथा तल्लोप्नं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् ॥ १०२॥ अभयोऽपि समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकास्पोरलोकश्च सहागात्तेन दस्युना ॥ १०३ ॥ नतो गिरिणदीकुञ्जरमशानादिषु तद्धनम् । स्थगितं दर्शयामास चौरः श्रेणिकसूनवे ॥ १०४॥ . अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नोतिज्ञानामलोभानां मंत्रिणां नापरा स्थितिः ॥ १०५ ॥ परमार्थ कथयित्वा प्रयोध्य निजमानुषान् । श्रद्धालुर्भगवत्पार्थे रोहिणेयः समाययौ ।। १०६ ॥ अथ श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पावें श्रीवीरपादयोः ॥ १०७॥ नतश्चतुर्थादारभ्य षण्मासी यावदुज्ज्वलम् । विनिर्ममे तपाकर्म कर्मनिर्मूलनाय सः॥१०८॥ तपोभिः शितः कृत्वा भावसंलेखनां च सः। श्रीवीरमापृच्छ्य गिरी पादपोपगम व्यधात् ॥ १० ॥ शुभध्यानः स्मरन् पंचपरमेष्टिनमस्क्रियाम् । त्यक्त्वा देहं जगाम यां रौहिणेयो महामुनिः ॥ ११०॥ ततोऽपि भगवान कर्तुं तीर्थकृत्फर्मनिर्जराम् । विजहार धृतो देवैः कोटिसंख्यैर्जघन्यतः ॥ १११ ।। कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान प्रभुः ।। ११२॥ इतश्च श्रेणिको राजा तस्मिन् राजगृहे पुरे । सम्यक्त्वं धारयन् सम्यङ्नीत्या राज्यमपालयत् ॥ ११ ॥