________________
रौहिणेयस्ततोऽवादीमया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥ ७४ ॥ प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधाऽचया । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥ ७ ॥ इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस दुश्चरित्रमपि स्वकम् ॥ ७६ ॥ रोहिणेयोऽप्युवाचैव साधुसंसर्गशालिना । कदाचिदग्याचरितं किंचिन्नाशोभनं मया ॥ ७७ ॥ व्याजहार प्रतिहारो जन्म नकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिफ्रतादिकम् ॥ ७८ ॥ रोहिणयोऽभ्यधत्तैवं क्रिमेवंविधचेष्टितः । स्वर्लोकं प्राप्नुयादन्धः किमारोहनि पर्वतम् ? ॥ ७९ ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः ॥ ८० ॥ एवंविधैरुपायैर्यश्चौरो शाम शक्य । स चोरोऽपि विभक्तिभ्यः शक्या नीतिन लंधितुम् ।। ८१ ।। इति राजगिराऽमुञ्चद्रौहिणयमथाभयः । बंच्यन्ने वंचनादःदक्षा अपि कदाचन ॥ ८२ ॥ ततः सोऽचिन्तयचौरो धिगादशं पितुर्मम | वंचितोऽस्मि चिरं येन भगवद्रचनामृतात् ।। ८३ ॥ नाऽऽगमिण्यत् प्रभुवचो पदि मे कर्णकोटरम् । तदा विविधमारणागमिष्यं यमगोचरम् ॥ ८४ ॥ अनिच्छयापि हि नदा गृहीतं भगवद्वचः । मम जीवानवे जातं भैषज्यमिव रोगिणः ॥ ८५ ॥ त्यक्त्वाऽहंद्वचनं हा विक् चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बपु काकनव चिरं कृता ।। ८६ ॥ उपदर्शकदशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामस्त्यात् सेवितः किं करिष्यति ? ॥ ८ ॥