________________
ताभ्यो ज्ञात्या प्रियंगुस्तत् कोपौकः कुपिता पौ। तदीपिसना ना वापि समालेमवादयत् ॥११॥ *उवृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नृपः ॥१२॥ तच्च श्रुत्वा विश्वभूतिजुरेत्य वनात्ततः। भत्तया निवार्य राजानं प्रयाणमकरोत् स्वयम् ॥१३॥ गतश्च पुरुषसिंहं दृष्ट्वाऽऽज्ञावर्तिनं पुनः । ववले तत्र च ययौ बने पुष्पकरण्डके ॥१४॥ विशाखनन्दी मध्येऽस्तीत्युक्तो द्वाःस्थेन तत्र सः। अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् ॥१०॥ क्रद्धः कपित्थं मुष्टयाहंस्तत्फलैः पतितैर्भुवम् | छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् ॥२६॥ पातयामि शिरांस्येवं सर्वेषां भवतां पुनः । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम ॥१७॥ भोगैरीग्वञ्चनाद्यैर्ममालमिति स ब्रुवन् । संभूतमुनिपादान्ते गत्वा व्रतमुपाददे ॥१८॥ तं च प्रवजितं श्रुत्वा राजा सावरजो ऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायार्थयते स्म च ॥९॥ विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह ॥१०॥ स गुर्वनुज्ञयकाकिविहारेण तपःकृशः । विहरघ्नेकदागच्छन्नगरी मथुराभिधाम् ॥१०॥ तदा विशाखनन्द्यागादुद्वोढुं तन्नृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाविशत्पुरीम् ॥१०२॥ * टि.- उद्धृतः। १ अपि C || २ यदि च D || ३ भूतिमु ), || ४ 'ऽभ्ययात् ॥ ५ भूयो ।
॥९॥