________________
एकादश
मर्ग:
DOL MPAND-
MMY
चतुरंगच सज्जीकृत्य मुश्च बहिः पुरात् । यदान्तः प्रविशेचौरः पत्तनं वेष्टयेस्तदा ॥ ३ ॥ अन्तश्च त्रासितो विद्युदुरिक्षतकरणेन सः। पतिष्यति यहिः सैन्ये वागुरायां कुरंगवत् ।।६।। प्रतिभूभिरिवाऽऽनीतो निजपादैस्ततश्च सः । ग्रहीतध्यो महादस्युरप्रमत्तः पदातिभिः ॥ ३५॥ तथेत्यादेशमादाय निर्ययो दण्डपाशिकः । तथैव च चमू सज्जां प्रच्छन्न निर्ममे सुधीः ।। ३८ ।। तहिने रोहिणेयोऽपि नामान्तरसमागमात् । अजानानः पुरीं रुद्वा वारी गज इवाविशत् ॥ ३९॥ नैरुपायैस्ततो धृत्वा बद्ध्वा च स मलिम्लुचः । आनीय नृपतेर्दण्डपाशिकन समर्पितः ॥ ४० ॥ यथा न्याययं सतां त्राण मसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ।। ४१ ॥ अलोपत्रः प्राप्त इत्येष न हि निग्रहमहति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ॥ ४२॥ अब पमच्छ त राजा कल्यः कोदशजीविकः। कुतो हेतोरिहाऽऽयातो रोहिणेयः स चासि किम् ?॥ ४३ ।। स्वनामशंकितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्राम दुर्गचण्डाभिधानोऽहं कुटुम्पिकः ॥ ४४ ॥ प्रयोजनयशेने हायातः सनातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः ॥ ४२ ॥ स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलंधयमहं वनं प्राणभीमहती हि भीः ॥ ४६ ।। मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्त हस्तविस्रस्तो जाले मत्स्य इवापतम् ॥ ४७ ॥ यदि (१॥