________________
प्रहृष्टो वसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्ठेति निष्ठुरम् ॥ १॥ isit समवसरणे स्थितः सुरविनिर्मिते । विवत्ते देशनां वीरो मा श्रीषीस्तस्य भाषितम् ॥ १० ॥ अन्यत्तु स्वेच्छया वत्स ! कुर्यास्त्वमनियंत्रितः । उपदिश्येति पंचत्वं प्राप लोहखुरस्ततः ॥ ११ ॥ मृतकार्य पितुः कृत्वा रौहिणेयो निरन्तरम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥ १२ ॥ पालघन पितुरादेशं जीवितव्यमिवाऽऽत्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् ॥ १३ ॥ सदा नगरमाकरेषु विहरन् क्रमात् । उग्रव्रतमहा ताधुमहस्रपरिवारितः ॥ १४ ॥
सुरैः सचार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्राऽऽगाद्वीरःश्वर मनीर्थकृत् ॥ १५ ॥ (युग्मम्) वैमानिकैज्योतिषिकैरसुरैर्व्यन्तरैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ॥ १३ ॥ आयोजनविसर्पिण्या सर्व भाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ॥ १७ ॥ तदान रौहिणेयोsपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १८ ॥ एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाऽऽशा भज्यते पितुः ॥ १९ ॥ न चान्यो विद्यते पन्था भवत्वेवं विमृक्ष्य सः । कर्णौ पिवाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २० ॥ तस्यैवमन्वहमपि यातायातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कंटकः ॥ २१ ॥ १-२ 'स्वरस्त ं ८ ॥ ३ 'उग्रतपः " L M ॥ ४ तत् ॥ पुनः ॥
एकादेशः सर्गः
॥ ३०२