________________
.
NWAN
[दशमः साः
Y-LVLEValLV-AWALA
सवारः सोऽग्रहीदीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा माविद्रोऽधि 'सिसमधा प्रान्वरे ॥ १७ ॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीर पादमूलेऽग्रही व्रतम् ।। १४८ ॥ मतः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरनन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥ १४ ॥ धन्यश्च शालिभद्रश्च तावभूनां पहुश्रुतौ । महत्तपश्च तेपाते खङ्गधारासहोदरम् ॥१५० ॥ पक्षान्मासाद् द्विमासात्त्रिमास्था मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ॥ १५१ ॥ तपसा समजायतां निर्मासरुधिरांगको । चर्म भरत्रोपमो धन्यशालिभद्रमहामुनी ॥ १५ ॥ अन्येयुः श्रीमहावीरस्वामिना सहिती मुनी। आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ १५३ ॥ नतः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धातिशयोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥ १५४ ॥ मासपारणके धन्यशालिभद्रावुभावपि । काले विहां भिक्षार्थ भगवन्तं प्रणेमतुः॥ १५५ ।। मातृपा_त्पारणं तेऽयत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ॥ १५६ ॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ॥ १५७ ॥ श्रीवीरं शालिभद्रं च धन्यमप्यग्र वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीवुत्सुका न तौ ॥१५८ ॥ क्षणमेकमषस्थाय नत्र तो जग्मतुस्ततः । महर्षी नगरद्वारप्रतोल्याऽथ निरीयतुः ॥ १५९ ॥ १ जितम C. L. I २ सह तो 1. ॥ ३ 'रगा ।