________________
YPH
दशमः सर्ग:
YPNY.LYPELV.--..
तस्या रुदितदुःखेनानुविद्वहृदया इव । आगन्य प्रतिवेदिमन्यः पप्रच्छुर्दुःखकारणम् ॥ ६॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गवाक्षरः । क्षीराद्यदुश्च नास्तस्यै साऽपचत् पायसं ततः ।। ६४ ॥ संसायायसभृत्या स्थाले बालस्य सत्व सा। आर्पयत्प्रययौ चान्तर्गृह कार्येण केनचित् ।। ३ ।। अत्रान्तरे च कोऽप्यागान्मुनिर्माममुपोषितः । पारणाय भयोदन्वत्तारणाय स तस्य नौः ।। ६६ ॥ सोऽचिन्तयदिदं चिन्सामाणिक्यमिव चेतनम । जंगमः कल्पशाखीव कामधेनरिवापशः॥३७॥ साधु साधु महामाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेहपात्रसंगमः ॥ ६८॥ भाग्योदयेन केनापि ममाघ समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसंगमो ह्ययम् ॥६॥ इति स स्थालमुत्पाट्य पायसं साधव ददी । जग्राहानुग्रहकृते तस्य कारुणिको मुनिः ॥ ७० ॥ ययौ च स मुनिर्गेहान्मध्यादन्यापि निर्ययो । मन्ये भुक्तमननति ददौ सा पायसं पुनः ॥ ७१॥ नत्पायसमतृप्तः सन्नाकण्ठं भुजेऽथ सः। तदजीर्णन यामिन्यां स्मरन साधु व्यपद्यत ॥ ७२ ।। तेन दानप्रभावण सोऽथ राजगृहे पुर । गोभद्रभ्यस्य भार्याया भद्राया उदरेऽभवत् ।। ७३ ॥ शालिक्षत्रं सुनिष्पन्नं स्वप्नऽपश्यच्च सा ततः। भर्तुः शशंस तस्याः स सूनुः स्यादित्यचीकथत् ॥ ७४ ॥ चंदानधर्मकर्माणि करोमीति यभार सा । दोहदं तत्तु गोभद्रः पूरयामास भद्धीः ।। ७ ।। पूर्णे काले ततो भद्रा शुनियोतितदिग्मुखम् । अमूत तनयं रत्नं विदूरगिरिभूरिव ॥७६ ॥
.
A
.