________________
न केवल विजेष्येऽमुं बनादानेन संप्रति । कर्मारीनपि जेष्यामि भषभ्रमणकारिणः ॥ ४॥ विवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ पण याचस् दिकीटकामानिकार ॥ ३० ॥ दशार्णभद्रः कर्मदुमूलानीव समन्ततः । उच्चवानाथ शिरस: पंचभिर्मुष्टिभिः कचान् ।। ५१ ॥ शक्र संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पार्चे यतिलिंगमुपाददे ।। ५२ ॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत ॥ ५३॥ शक्रो बभापे महात्मन्नहो क्रिमपि पौरुषम् । तवेदममुनाजैषीर्मामप्यन्यस्य का कथा ॥ ५४॥ इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग्व्रतमपालयत् ॥ ५५ ॥ जगन्नाथोऽपि भव्यानामुपकारपराणः । विजहार ततः स्थानादन्येषु नगरादिषु ॥५६॥ इतश्च राजगृहस्य शालिग्रामे समाययो । धन्येत्यभिधया योषित् काचिदुच्छिन्नवंशिका ।। ५७ ॥ बालं संगमकं नाम स्वसुतं सा सहाऽऽनयत् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् ॥ ५८ ॥ सोऽर्भकस्तत्र पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरवालानां मृदुजीविका ॥ ५ ॥ अथापरेयः संजाते तत्र करिमश्चिदुत्सव । पायसं संगमोऽपश्यद् भुज्यमानं गृहे गृहे ॥६॥ गत्वा स्वगेहे जननी ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गहे पायसं कुतः ॥ ६१ ॥ बालेनाज्ञतया तेन याच्यमाना मुहुर्मुहुः । स्मरन्नी पूर्वविभवं तारलारं रुरोद सा ॥ ३२ ॥
KOREACKERAKAKKA