________________
पूर्वारूढसुरस्त्रीभिर्वत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽयाध्यारुरोह पुरन्दरः ॥३५॥ (त्रिभिर्विशेषकम् आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्धन्दारकशिरोमणिः ॥ ३६॥ जलकान्तविमानान्तलीलापुष्करिणीषु च । संगीतकानि कमले कमले चाय जज्ञिर ॥ ३७॥ प्रतिसंगीतकं चेन्दानरूपविभवः सरः । सामाजिकोऽभवदिव्यरूपनेपथ्यसुन्दरः ॥ ३८ ॥ एकैकस्य च देवस्य परिवारो महर्द्विकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् ।। ३२॥ विमानद्वर्या तया शकः स्वयमेव विसिध्मिये का कथा पुनरन्येषां तस्मादूनोनसंपदाम् ॥ ४॥ तत्र स्थितैर्नरसुरैर्विस्मितेवीक्षितो हरिः । प्रभु पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः ॥ ४१ ॥ दशार्णभद्रः शक्रस्य तया ऋयाऽथ दृष्टया । नगरद्धर्धा ग्राम्य इव स्तंभितांगोऽभवत् क्षणम् ॥ ४२ ॥ दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो शक्रविमानस्य शोभयं भुवनोत्तरा ॥ ४ ॥ अहो रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च । अहो विभव विस्तारः पुरुहतस्य कोऽप्यसौ ।। ४४ ॥ स्वसंपदोऽभिमानोऽयं व्यधायि धिगहो मया । मम शक्रस्य चैतद्धि गोष्पदाध्योरिवान्तरम् ।। ४५ ।। अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इयाभूवं प्रागदृष्टशर्द्धिकः ॥ ४६॥ एव भावयतस्तस्य वैराग्यं गच्छतः शनैः। परिणामः शुभतरो बभूवेत्यल्पकर्मणः ॥ ४७ ।। ऋद्वया यद्यप्यनेनाहं विजितोऽस्मि विडोजसा । प्रव्रज्याग्रहणादध पराजेष्ये तथाऽप्यमुम् ॥ ४८ ॥
M६०