________________
दशमः
--
सर्गः
-
5--
25-
इतश्च नत्र भगवान् पुराहहिरुपाययो । देवश्च तत्र समवसरणं च व्यरच्यत ॥ १० ॥ नद्राजशासनं नेऽपि राजाऽऽयुक्ताः क्षणाद्वयधुः। वचसा भृभुजां सिद्धिर्मनसेव दिवौकसाम् ॥ ११ ॥ अशामि कुंकुमाम्भोभी रजस्नद्राजवन्मनः । अकारि सन्मार्गमही पुष्पप्रकरदन्तुरा ॥ १२ ॥ स्थाने स्थाने व्यधीयन्त काश्चनस्तम्भतोरणाः । मञ्चाश्च सश्चिमाः स्वर्णभाजनश्रेणिशोभिताः ॥ १३॥ विचित्राश्चित्रकत्वग्भिश्चीनवासोभिराचिताः । उड्डामराचामरैश्च रबादशेः मुदर्शनाः ॥ १४ ॥ उन्नन्धयो गन्धपुटापुटिकाभिः सहस्रशः । स्तम्भवर्माभितो न्यस्तैरबध्यन्त च मालिकाः ॥१५॥ (युग्मम् ) उमडपैर्मेघाडम्बरश्रीविडम्बिभिः । मुक्तोच्चूलबकुल्लोथैरेकच्छायं व्यधीयत ॥ १६ ॥ पदे पदे मुमुचिरे धूपघव्यः सपाचकाः । निक्षिप्तागुरुक'रधूमांकुरिनमण्डपाः ।। १७ ॥ एवं दिवः खंडमिय कृत्वा मार्ग नियोगिनः । राज्ञ यज्ञपयन स्वामिदर्शनोत्सुक्यधारिणे ॥ १८ ॥ लात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्नग्यो गजमारोहदुत्तमम् ॥ १९ ॥ मूर्ध्नि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् ॥ २० ॥ महार्यभूषणधरैः सामन्नाद्यैः सहस्रशः । सोऽन्धगम्यत भूपालः स्वं रूपैरिव क्रियैः ॥ २१ ॥ सयस्तमनुचेलुश्च चलवामरराजिताः । पराजितशचीरूपा अन्तःपुरमृगीशः ॥ २२ ॥ १ द्राय ... ॥ २ मिन: L. D. | भितः ॥ ३ विज्ञ स... ||
w
१८८
www