SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥ अथ दशमः सर्गः ॥ ***x 1 इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् 4. दशार्णविषयं ॥ १ ॥ दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महर्द्धिकः ॥ २ ॥ सभासीनं तथा सायं तमेत्योचुवरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र त ॥ ३ ॥ भारतगिरा हृष्टो राजा रोमाञ्चकंचुकम् । विदूरः स्तनितेनेव रत्नांकुरकदम्बकम् ॥ ४ ॥ सभासमक्षमूचे च तया ऋद्धया प्रगे प्रभुम् । वन्दिष्ये न यया कश्चिद्ववन्दे त्रिजगत्यपि ॥ ५ ॥ इत्युदित्वा च मंग्यादीन् विसृज्य सकलानपि । जगामान्तःपुरगृहं दशार्णपुरभूपतिः ॥ ६ ॥ वन्दिष्य एवमेव च स्तोध्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथंचिद्यामिनीं स ताम् ॥ ७ ॥ स्वानुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्ष प्रभूतीनेवमादिशत् ॥ ८ ॥ मद्धान्नः स्वामिसमवसरणस्य तथाऽन्तरे । मयानयोग्यं कर्तव्यं सर्वद्वर्धा मार्गभूषणम् ॥ ९ ॥ I १ "स्पतिः / ।। --- ।। २८७
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy