________________
*****
भगवन्तं महावीरं जगदाप्तं निरीक्ष्य च । तद्धर्म चोररीकृत्य द्रष्टुं तानुत्महत कः ? ॥३१० ।
साधु साध्दिति बदन्नथांबडा
स्वं जगाम सदनं प्रमोदभाक् । धर्ममाहतमनिन्गमुच्चकै
हृयुवाह सुलसाऽपि सर्वदा ॥ ३११ ॥ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते विषष्टिशलाका पुरुषचरित महाकाव्ये दशमपर्वशि हालिक-प्रसन्नचन्द्र-दर्दुराकदेव श्रेणिकभावितीर्थकरत्व-सालमहासाल-गौतमाष्टापदारोहणावहसुल साचरितवर्णनो नाम नवमः सर्गः ।।
*
*******
***
१ 'थाम्मड: C. L. | २°णाम्म
C.LI
X
॥२८६।
*